प्राथमिकविद्यालये प्रथमाध्यापकनियुक्त्यर्थं योग्यतापरीक्षाविजयः अनिवार्यः

तिरुवनन्तपुरम्- राज्ये प्राथमिकविद्यालये प्रथमाध्यापकानां नियुक्तिः इतः परं योग्यतापरीक्षाविजयमनुसृत्यैव भविता। एतावत्पर्यन्तं वरिष्ठतानुसारमेव नियुक्तिरासीत्। केरल-दण्डधाराधर्मासनस्य(SAT) विधेरनुसृतमेव नियोगनियमस्य प्रबलीकरणाय सर्वकारः निरचिनोत्। शिक्षायाः स्तरोन्नतिमुद्दिश्य २००९ तमे वर्षे केन्द्रप्रशासनेन प्रोत्तीर्णे तथा २०११ तमे वर्षे राज्यप्रशासनेन अङ्गीकृते च शिक्षाधिकारनियमे अन्तर्भूता व्यवस्था एव इयमित्यतः नियमस्य प्रबलीकरणमिति सर्वकारवृत्तानां सूचना अस्ति।

पूर्वं ५० वयस्कान् अध्यापकान् योग्यतापरीक्षां विनैव प्रथमाध्यापकपदव्यां नियोजयति स्म। इतः परं केरल सामान्यसेवायोगस्य एषा परीक्षा अध्यापकैरुत्तारयितव्या। अयं नियमः उच्चविद्यालये पूर्वमेव प्रवर्तितः अस्ति।

तिरुवनन्तपुरम्- राज्ये प्राथमिकविद्यालये प्रथमाध्यापकानां नियुक्तिः इतः परं योग्यतापरीक्षाविजयमनुसृत्यैव भविता। एतावत्पर्यन्तं वरिष्ठतानुसारमेव नियुक्तिरासीत्। केरल-दण्डधाराधर्मासनस्य(SAT) विधेरनुसृतमेव नियोगनियमस्य प्रबलीकरणाय सर्वकारः निरचिनोत्। शिक्षायाः स्तरोन्नतिमुद्दिश्य २००९ तमे वर्षे केन्द्रप्रशासनेन प्रोत्तीर्णे तथा २०११ तमे वर्षे राज्यप्रशासनेन अङ्गीकृते च शिक्षाधिकारनियमे अन्तर्भूता व्यवस्था एव इयमित्यतः नियमस्य प्रबलीकरणमिति सर्वकारवृत्तानां सूचना अस्ति।

पूर्वं ५० वयस्कान् अध्यापकान् योग्यतापरीक्षां विनैव प्रथमाध्यापकपदव्यां नियोजयति स्म। इतः परं केरल सामान्यसेवायोगस्य एषा परीक्षा अध्यापकैरुत्तारयितव्या। अयं नियमः उच्चविद्यालये पूर्वमेव प्रवर्तितः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *