यात्रिकाणाम् आश्रयाय स्वास्थ्यविभागस्य “मार्गदर्शक” पद्धतिः।

तिरुवनन्तपुरम्- यात्रिकाणां कृते आपत्कालिकवैद्यसाहाय्यार्थं केरलीय स्वास्थ्यविभागस्य नूतनी पद्धतिः भवति वषिकाट्टी(मार्गदर्शकः)। अपघते पतितानां तथा झटिति देहास्वास्थ्यमनुभूयमानानां च कृते प्रथमशुश्रूषां विधाय तेषां जीवरक्षणमेव पद्धतेः लक्ष्यम्।

     षट्सु जनपदेष्वेव प्रथमघट्टे पद्धतिः आरभते। स्वास्थ्यविभागः राष्ट्रिय-नगरारोग्यदौत्यस्य सहकारितया एव यात्रिकाणां कृते निश्शुल्कवैद्यसाहाय्यार्थं पद्धतिं याथार्थ्यं करोति। दीर्घदूरयात्रिकान् प्रादेशिकजनविभांश्च उद्दिश्य आसूत्रिता इयं पद्धतिः आपद्घट्टे एतादृशानां साहाय्यं विधास्यति।

     राज्यस्थेषु बस् निस्थानेषु रेल् निलयेषु एषां सेवनं लभेत। श्वः सायं अनन्तपुर्यां राज्यपरिवहणनिगमस्य बस् निस्थानस्थे मार्गदर्शककेन्द्रे राज्यस्तरीयम् उद्घाटनं केरल स्वास्थ्यमन्त्री के.के.शैलजा विधास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *