ओण्लैन् अनौपचारिकसंस्कृतपठनम् @ ३६५

इरिङ्ङालक्कुटा – नटवरम्प् उच्चतरविद्यालयस्य शताब्धेः भागत्वेन २०२० जूलै प्रथमदिनादारभ्य ३६५ दिनानि विनाविघ्नं अन्तर्जालमाध्यमद्वारा आयोजित-अनौपचारिक-संस्कृताध्ययनस्य समापनं श्री शङ्कराचार्यसंस्कृतसर्वकलाशालायाः उपकुलपिना श्री धर्मराज् अटाट्ट् वर्येण कृतम्। पि.टि.ए अध्यक्षः श्री ऎम्.ए. अनिलः अध्यक्षभाषणं निरवहत्। डो.एम्.वि नटेशः मुख्यभाषणमकरोत्। प्रथमाध्यापिका श्रीमति बिन्दू, मुख्यकार्यकर्ता श्री सुरेष् बाबू, श्रिमति विजयलक्ष्मी विनयचन्द्रन्, श्री धनेष्, श्री पि.वि. मात्यू, श्री एम् नासरुद्दीन्, श्रीमती मनु पि मणी, श्री के.डि. बिजु, श्रीमति लाली, श्री सि.वि. जोस्, के.के. ताजुद्दीन् वर्याः च भाषणमकुर्वन्।  मुख्यकार्यकर्तृणा श्री सुरेष् बाबु वर्येण आयोजिते∫स्मिन् कार्यक्रमे आहत्य २०० जनाः भागं भजन्ताः आसन्।

One Response to ओण्लैन् अनौपचारिकसंस्कृतपठनम् @ ३६५

  1. सुरेष् बाबु says:

    अभिनन्दनानि

Leave a Reply

Your email address will not be published. Required fields are marked *