ओलिम्पिक्स् क्रीडोत्सवस्य शुभारम्भः

टोक्यो- दिनेषु कोरोणाभीत्यां स्थीयमानेषु विश्वस्य प्रतीक्षां प्रदास्यन् टोक्यो ओलिम्पिक्स् क्रीडार्थं भद्रदीपः प्रज्वलितः। कोरोणायां जने पृथक् पृथक् स्थीयमाने विश्वस्य सर्वे प्रतिनिधयः एकस्मिन् स्थले प्रतियोत्स्यन्ति। एकत्वस्य सन्देशोत्तरकः उद्घाटनसमारोहः भारतसमये ४.३० वादने समारब्धः।

जपान् चक्रवर्ती हिरोणोमिया नरूहिता मुख्यातिथिः आसीत्। जपानस्य मध्यमः मुष्टियुद्धकं अरिसा सुबोट्टं पुरस्कृत्यैव समारोहः आरभत।

कोविड् महामार्यां प्राणविऩष्टेभ्यो विश्वस्य विविधभागस्थेभ्यो जनेभ्यो श्रद्धाञजलिं समार्पयत्। ततः जपानीयसंगीतेन साकं आतिथेयराष्ट्रस्य सांस्कृतिकविशेषयुक्ताः कार्यक्रमाः प्रचेलुः।

भारतसंघात् २६ क्रीडकाः उद्घाटनसमारोहे भागं गृहीताः। मुष्टियुद्धिका मेरी कों होक्की क्रीडकः मन्प्रीत् सिंह् च भारतपताकाम् अवहताम्।

Leave a Reply

Your email address will not be published. Required fields are marked *