– संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।

तिरुवनन्तपुरम्- विश्वाभिलेखमुपलक्ष्य निर्मीयमाणस्य संस्कृतचलचित्रस्य मधुभाषितम् इत्यभिधस्य चित्रीकरणं राष्ट्रिय संस्कृतदिने (ओगस्त २२ दिनाङ्के) समारभते।SGISFSY PRIDUCTIONS इत्यस्य केतने सान्स्क्रीट् फिलिं सोसैट्टी केरलराज्य चलचित्र विकास निगमस्य(KSFDC) सहयोगेनैव चलचित्रं निर्मीयते। बालकानां कृते निर्मितस्य प्रथम संस्कृतचलचित्रस्य मधुरस्मितस्य निदेशकः सुरेष् गायत्री वर्य एव अस्यापि निदेशकः।

आयुर्वेदस्य महत्वमुद्घोषयतः अस्य चलचित्रस्य गीतानि जालाधारितरूपेण चित्रीक्रियन्ते।

चलचित्रस्यास्य पटकथा प्रसाद् पारप्पुरम् अस्ति। मुत्तलपुरं मोहन् दास्, हरिप्रसाद् कटम्बूर् इत्येतयोः गीतानां संगीतनिदेशनं अरुण् व्लात्ताङ्करा एव।

रेवती, अलीनिया ऐफुना अञ्जना प्रभतयः अभिनेतारः प्रधानकथापात्राणि अवतारयन्ति। चलचित्रमिदं शिशुदिने प्रदर्शनार्थम् उद्दिश्यते।

2 Responses to – संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।

  1. Sureshkumar says:

    അഭിനന്ദനങ്ങൾ

  2. Sureshgayathtri says:

    അഭിനന്ദനങ്ങൾ

Leave a Reply

Your email address will not be published. Required fields are marked *