राष्ट्रे 68 प्रतिशतं जनेषु कोविडं विरुध्य प्रतिरोधकं विद्यते इति सर्वेक्षणाभिवेदनम्।

नवदिल्ली-  राष्ट्रे 68 प्रतिशतं जनेषु कोविड्विरुद्धाय स्वयंप्रतिरोधकं विद्यते इति सेरो संस्थायाः सर्वेक्षणाभिवेदनम्। त्रिष्वेकं इति क्रमेण अधुनापि जनाः कोविड् भीषाम् अभिमुखीकुर्वन्तीति अभिवेदने अस्ति। चतुर्थे सेरो राष्ट्रियाभिवेदने एवायमावेदनमस्ति।

    स्वयं प्रतिरोधकं वाक्सिनद्वारा रोगबाधाद्वारा वा भवेदिति आवेदने सूचयति। 45 – 60 वयःपरिमितेष्वेव स्वयंप्रतिरोधकम्  अधिकं सूचितम्।  एतत् 77.6 प्रतिशतं भवति। 6-9 वयः परिमितेषु 57.2 प्रतिशतं, 10 -17 वयःपरिमितेषु 61.6 प्रतिशतं च स्वयं प्रतिरोधकम् आर्जितम्। एषु 62.2 प्रतिशतं जनाः वाक्सिनं न स्वीकृतवन्तः भवन्ति। वाक्सिनस्य मात्राद्वयमपि स्वीकृतेषु 13 प्रतिशतमेव जनाः स्वयंप्रतिरोधम् आर्जितवन्तः इत्यपि आवेदनं सूचयति।

Leave a Reply

Your email address will not be published. Required fields are marked *