Monthly Archives: September 2020

बाबर् ई मस्जिद् भञ्जनव्यवहारे सर्वान् अभिशस्तृृन् अपराधमुक्तान् अकरोत्।

लख्नौ- बाबर् इ मस्जिद् भञ्जनव्यवहारे गूढपर्यालोचनायै निदर्शनं नास्तीति सी.बी.ऐ. विशेषन्यायालयः। सर्वान् अभिशस्तृृन् न्यायालयः अपराधमुक्तान् अकरोत्। 28 वर्षानन्तरमेव व्यवहारे विधिप्रस्तावः  अभवत्।

लख्नौ स्थे विशेषन्यायालये  न्यायाधीशः सुरेन्द्रकुमार् यादव् वर्यः एव विधिं प्रास्तौत्। 32 अभिशस्तृषु 26 ऩ्यायालये उपस्थिताः आसन्। एल्.के. अड्वानी,  मुरलीमनोहर् जोषी च वयोधिकाः इत्यतः न्यायालये अनुपस्थितौ। कोविड् बाधया उमा भारती अपि न आगता। कल्याण् सिंह्, नृत्यगोपाल् सिंह्, सतीष् प्रधान्, इत्येते वीडियो सम्मेलनद्वारा उपस्थिताः।

1992 डिसम्बर् मासे षष्ठे दिनाङ्के एव कर्सेवकाः बाबर् इ मस्जिदं अभञ्जयन्। एतदनन्तरम् अनुवर्तिते संघर्षे द्विसहस्राधिकं जनाः मारिताः। तस्मिन्नेव वर्षे डिसम्बर् षोडशे दिने मस्जिद् भञ्जनमधिकृत्य अन्वेषणाय लिबर्हान् आयोगः न्ययुङ्क्त। 1993 ओक्टोवर् मासे उन्नतान् भा.ज.पा. नेतृृन् विरुध्य गूढसमालोचनापराधानुसारं सी.बी.ऐ. व्यवहारं स्वीचकार।

शबरिमला- भक्तानां प्रवेशाय सज्जीकरणं भविष्यति।

तिरुवनन्तपुरम्- मण्डलव्रतकाले शबरिमलमन्दिरे भक्तानां प्रवेश‌ः आराधना च अवश्यं स्यादित्येव देवस्वसमितेः अभिप्रायः इति समित्यध्यक्षः एन् वासु वर्यः अवदत्। भक्तानां संख्यानियन्त्रणं जालाधिष्ठितपङ्क्तिद्वारा प्रवेशः इत्यादिष्वपि निर्णयो जातः। भक्तानां दर्शनसमये अनुवर्तनीयान् मार्गनिर्देशान् समर्पयितुं मुख्यसचिवस्य नेतृत्वे विशेषसमितिः रूपवत्कृता, समितेः आवेदनम् एकसप्ताहाभ्यन्तरे प्राप्स्यतीत्यपि अध्यक्षः अवदत्। अवलोकनाधिवेशनानन्तरं वार्ताहरैः सह भाषमाण आसीत् सः।

तीर्थाटकानां मन्दिरप्रवेशात् प्रागेव ते कोविड्ग्रस्ताः न भवन्तीति निर्णेतुं सुविधा आयोजिता। घृताभिषेकः विशेषरीत्या प्रचाल्यते। सन्निधाने शयनार्थं सुविधा न भविता। अन्नदानं परिमितया रीत्या आयोज्यते।

गतसप्तमासेन कोविड् मानदण्डपरिपालनकारणात् मन्दिरे भक्ताः न प्रवेशिताः। तदर्थं निर्णयस्वीकारायैव मुख्यमन्त्रिणः आध्यक्ष्ये अधिवेशनम् आयोजितमासीत्।

नववाण्याः समस्या: १५० सप्ताहा : पश्चात्कृताः ।

इरिङ्ङालक्कुटा – नववाणी संस्थायाः समस्यापूरणस्पर्धा संस्कृतप्रश्नोत्तरस्पर्धा च अतीव हृद्या विज्ञानप्रदा च भवति । प्रतिसप्ताहं एकं समस्यापूरणं,  दशप्रश्नात्मिका प्रश्नोत्तरस्पर्धा इति क्रमेण १५० सप्ताहाश्च अतीताः।

    गुरुमहिमा ‘देश स्नेहः कालिकघटना: हास्यकणिका: लोकनीति:’ इत्यादिषु विषयेषु त्रिसहस्राधिकाः  श्लोकाः प्रकाशिताः। दशमिताः पण्डिताः अनस्यूततया तत्र भागं भजन्ते । प्रतिसप्ताहं चत्वारिंशत् मिताः श्लोकाः नववाण्या  प्रकाश्यन्ते । सहस्रशो भाषाप्रणयिनः आस्वादकाश्च समास्यामधु स्वदन्ते च । समस्या पूरणे श्री नारायणन् एन्, श्री भास्करन्, श्री विजयन् वि. पट्टाम्बि प्रभृतयः प्रातःस्मरणीयाः ।

     समस्याः तु समासार्था इति अमरकोशस्य प्रस्तावेन संक्षिप्य कथनमिति अर्थ: सङ्गतो वर्तते। प्रदत्ते पादे निर्दिष्टमाशयं संक्षेपेण विशदीकरोति तत्पूरणम्। प्रश्नोत्तरं, विचारसत्रं, आनुकालिककवीनां कथा:, कविताः, लेखनानि, छात्राणामुपकारकान् पाढ्यांशविस्तारांश्च यथाकालं प्रकाशयन्ती नववाणी संस्कृत प्रचारणे अग्रिमं स्थानमापद्यते।

     इरिङ्ङालकुटा संस्कृताध्यापकै : २०१० वर्षे समारब्धा इयम् अन्तर्जालीयदीपशिखा संस्कृतक्षेत्रे प्रभां प्रसारयन्ती विराजते।  अतीव विस्तृते गभीरे च संस्कृतसागरे यथाशक्ति स्वपोतमुपयुज्य तत्रत्यानि मुक्ताफलानि उत्क्षिप्य प्रकाशयन्ती इयं संस्था उत्तरोतरं वर्धताम्।

Samasyapooranam

सम्पादकः – विजयन् वि. पट्टाम्बि।

केलरेषु सेप्तम्बर् मासे कोविड् रोगिणां संख्या एकलक्षं जाता।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगिणां संख्यासु अतिशयकरा वर्धना। 27 दिनाभ्यन्तरे एकलक्षं रोगिणः आवेदिताः। एतेन राज्ये स्थितिः आशङ्काजनका जाता। अपि च  परीक्षणानुपातिकत्वेन रोगिणां वर्धने केरलराज्यं तृतीयस्थाने वर्तते। अस्य भूमिकायां परिशोधनावर्धनाया स्वास्थ्यविदग्दैः सूचना दत्ता।

     केरलेषु एतावत् पर्यन्तं 175384 जना कोविड्बाधिताः सञ्जाताः। एषु एकलक्षपरिमितं जनाः अस्मिन् मासे एव रोगिणः संजाताः। परिशोधनायां 13.87 प्रतिशतं जनेषु रोगबाधा स्थिरीक्रियते। महाराष्ट्रराज्ये कर्णाटके च  इतोप्यधिकम् आवेदयति।

     रोगमुक्तावपि तादृशवर्धना अत्र नास्ति। राष्ट्रे आहत्य 82 प्रतिशतं रोगमुक्तिः वर्तते। परं केरलेषु केवलं 67 प्रतिशतमेव रोगमुक्तिः। रोगवर्धनभूमिकायां राज्यस्य स्वास्थ्यमन्त्री जागरूकतानिर्देशमदात्। कोविड् रोगस्य द्वितीयतरंगमेवात्र प्रचलति। अतः सर्वैः जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री सूचनामदात्।

कालो∫यं सर्वहारकः (भागः १५१) – 03-10-2020

EPISODE – 151

नूतना समस्या-

“कालो∫यं सर्वहारकः”

ഒന്നാംസ്ഥാനം

“ഭൂലോകനാശസന്ദർഭേ
ജലാധിക്യേന സംഹതി:
അലം മർത്യേണ ഗർവേണ
കാലോSയം സർവ്വഹാരക:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १५१) – 03-10-2020

EPISODE – 151

 

प्रश्नोत्तरम्।

 

 

 

  1. वयं ——-। (क) जानन्ति  (ख) जानीमः  (ग) जानीथ
  2. ते बालकाः न ——–। (क) जानन्ति (ख) जानीमः (ग) जानीथ
  3. किं यूयं ——-? (क) जानन्ति  (ख) जानीमः (ग) जानीथ
  4. भवती किं किं ——-? (क) जानाति (ख)जानासि (ग)जानामि
  5. भवत्यः ——-वा ? (क) जानीथ  (ख) जानन्ति (ग) जानीमः
  6. आवां न ——-। (क) जानीतः  (ख) जानीथः (ग) जानीवः
  7. अहं  ——। (क) जानाति (ख) जानामि (ग) जानासि
  8. त्वं  तान् ——-। (क) जानामि (ख) जानाति  (ग) जानासि
  9. भवत्यौ ——–। (क) जानीतः (ख) जानीथः (ग) जानीवः
  10. एते बालिके ——-। (क) जानीवः (ख) जानीतः  (ग) जानीथः

ഈയാഴ്ചയിലെ വിജയി

NARAYANAN

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Narayanan
  • Leena K S
  • Adidev C S
  • Hariprasad K S

“പങ്കെടുത്തവര്‍ക്കല്ലാം അഭിനന്ദനങ്ങള്‍”

 

गायकः एस्.पि. बालसुब्रह्मण्यम् दिवंगतः।

चेन्नै- विख्यातः गायकः एस्.पि. बालसुब्रह्मण्यं वर्यः दिवमगात्। स ७४ वयस्कः आसीत्। चेन्नै एं.जि.एम्. चिकित्सालये चिकित्सायां तिष्ठन् अद्य मध्याह्ने आसीत् अस्य अन्त्यम्। कोविड् बाधया आगस्त् पञ्चमे दिनाङ्के चिकित्सालयं नीतः आसीत् सः। आगस्त् १३ दिनाङ्कं यावत् अस्य स्वास्थ्यावस्था तृप्ता आसीत्।

सेप्तम्बर् मासे कोविड् वैराणुविमुक्तोपि महाशयस्यास्य श्वसनव्यवस्था स्थगिता इत्यतः स तीव्रपरिचरणविभागे एवासीत्।

गायकः संगीतनिदेशकः नटः इत्यादिषु रंगेषु लोकप्रशस्तः बहुमुखप्रतिभः बालसुब्रह्मण्यं वर्यः १६ भारतीयभाषासु ४०००० अधिकानि गीतानि अगायत्। षड् राष्ट्रीयपुरस्काराः तथा आन्ध्रा, कर्णाटकप्रभृतीनां सर्वकाराणां पुरस्काराश्च अनेन आप्ताः। पद्मश्री पद्मभूषण् पुरस्काराः अपि अनेन प्राप्ताः।

जीवनशैलीरोगनियन्त्रणम्, कोरलराज्यस्य कृते ऐक्यराष्ट्रसभा पुरस्कारः।

तिरुवनन्तपुरम्-  जीवनशैलीरोगनियन्त्रणाय ऐक्यराष्ट्रसभायाः पुरस्कारः केरलराज्याय दत्तः। विश्व-स्वास्थ्यसंस्थानस्य निदेशकमुख्यः डो. टेट्रोस् अदानों गेब्रियोसस् वर्यः एव  यु.एस्य नालिकाद्वारा पुरस्कारः औपचारिकतया घोषितवान्। 2020 तमे वर्षे ऐक्यराष्ट्रसभया अस्मै पुरस्काराय सर्वकारीणविभागे चितैः सप्तराष्ट्रैः साकमेव केरलीय स्वास्थ्यविभागोपि चितः। रष्या, ब्रिट्टन्, मोक्सिक्को, नैजीरिया, अर्मेनिया, सेय्न्ट् हेलना इत्यादिभिः राष्ट्रैः सममेव केरलस्यापि पुरस्कारः विहितः।

     स्वास्थ्यरंगे केरलेन क्रियमाणः अविरामः परिश्रमः एव एतादृशस्य अङ्गीकारस्य मूलमिति मुख्यमन्त्री पिणरायि विजयन् तथा स्स्थ्यविभागमन्त्री के.के. शैलजा च असूचयताम्। प्राथमिकारोग्यकेन्द्रेभ्यः आरभ्य सर्वेषु चिकित्सालयेषु जीवनशेलीरोगनियन्त्रणाय चिकित्सायै च महत्तराणि सेवनानि आयोजितानि। कोविड् काले मृत्युसंख्यायां न्यूनत्वम् अनेनैव साधितमभवत्। एतदर्थं प्रयतितान् सर्वानपि एतौ अभिनन्दनानि व्याहरताम्।

     एतेन सहैव अतिनूतना श्वासकोशरोगनियन्त्रणपद्धतिः, नेत्रपटलान्धतानिवारणपद्धतिः, अर्बुदचिकित्साापद्धतिः, पक्षाघातनियन्त्रणपद्धतिः इत्यादयः अपि पुरस्कारलाभाय कारणमभवत्।

KITE VICTERS: PLUS TWO CLASSES

अक्कित्तं ज्ञानपीठप्रभायाम्।

    पालक्काट् –  2019 तमवर्षस्य ज्ञानपीठपुरस्कारं कैरली साहित्यकाराय अक्कित्तम् अच्युतन् नम्पूतिरिवर्याय समार्पयत् । सहित्यविभागे भारतसर्वकारस्य सर्वोन्नतः पुरस्कार एषः।  कैरलीविभागे पुरास्कामार्जितेषु षष्ठ: आसीत् अयं महाशयः ।1926 तमे वर्षे मार्चमासस्य अष्टादशतमे दिने पालकाट् प्रान्ते कुमरनेल्लूर ग्रामे अक्कित्तत्त्  ब्राह्मणकुले महाकवे: जन्म । कुमरनेल्लूर् सर्वकारीयविद्यालये प्राथमिकपठनं पुनः कोषिकोट् सामूतिरिकलालये स्नातकलाभः । ततः कोटक्काट् शङ्कुण्णि नम्पीशन् वर्यात् संस्कृतपठनम् ।  ततः कोषिकोट् आकाशवाण्यां कर्मनिरतो∫भवत् ।

      महाकवे : ‘इरुपतां नूटटाण्डिन्टे इतिहासम्’ इति ग्रन्थः तस्य रचनासु प्रामुख्यं भजते। बलिदर्शनम्’ अन्तिमहाकालम् ‘ इटिञ्ञुपोलिञ्ञ लोकम्’ अक्कित्तत्तिन्टे गद्यलेखनानि इत्यादयो प्रमुखा : ग्रन्था: भवन्ति।

     ज्ञानपीठ पुरस्कार: 1965 तमे वर्षे भारतसर्वकारेण समायोजितः वर्तते। एकादशलक्षं रुप्यकाणि सरस्वतीदेवतायाः विग्रह: प्रशस्तिपत्रञ्च पुरस्कारस्वरूपम् । केरलेषु पञ्चसाहित्यकाराः पुरस्कारेणानेन पूर्वं समादृताः वर्तन्ते । महाकवि जि . शङ्करकुरुप्पु (1965) ‘ तकषि शिवशङ्करपिल्ला (1984) एस के पाट्टेक्काट् (1980) एम् टि वासुदेवन नायर( 1995 ) प्रो ओ एन वि कुरुप्प् (2007) चैते ।
सप्तम्बर मासस्य चतुर्विंशतितमे दिनाङ्के कुमरनेल्लूरस्थे अक्कित्तत्तु भवने पुरस्कारः समर्पितः। केरल मुख्यमन्त्री पिणरायि विजयः ,  एम् टि वासुदेवन् नायर्  प्रतिभा राय् प्रभृतयः अन्तर्जालिकद्वारेण तत्र भागभाज आसन् । केरलस्य सांस्कृतिकविभाग मन्त्री श्री ए के बालन् पुरस्कारं समार्पयत् । केरलीयानां प्रमोदावसरे नववाणी पत्रिकायाः  वर्धापनानि महाकवये समर्पयाम:।