Daily Archives: September 6, 2020

कष्टं मानवजीवनम् (भागः १४८) 12-09-2020

EPISODE – 148

नूतना समस्या-

“कष्टं मानवजीवनम्”

ഒന്നാംസ്ഥാനം

“ഉത്ക്കോചമക്രമം ക്രൗര്യം
സ്വർണാപഹരണം തഥാ
വധ മോഷണമാത്സര്യൈ:
കഷ്ടം മാനവജീവനം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

अन्ताराष्ट्रविपणिमनुसृत्य तैलेन्धनमूल्ये परिवर्तनमावश्यकमिति सर्वोच्चन्यायालये आवेदनम्।

नवदिल्ली-  पेट्रोल् डीजल् प्रभृतीनां तैलेन्धनानां मूल्यनियन्त्रणात् सर्वकाराणां प्रतिनिवर्तनं पुनःशोधनीयम् इति सूचयन् सर्वोच्चन्यायालये सार्वजनीनहितावेदनं समर्पितम्।अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्ये अपचये अत्र उपभोक्तृभ्यः तस्यानुकूल्यं न दीयते। तेभ्योपि आनुकूल्यम् आवश्यकमिति सूचयन् तृशूर् देशीयः षाजी. के. कोडङ्कत् वर्यः एव सर्वोच्चन्यायालयम् अभ्युपगतः। न्यायाधीशः आर्. एफ् नरिमान्  वर्यस्य आध्यक्ष्ये आयोजितं संवेशनं कुजवासरे अस्मिन् व्यवहारे वादं श्रोष्यति।

     तैलेन्धनानां करनिश्चयः असंस्कृततैलानां मूल्यमनुसृत्य न भवेत्। करनिर्णये सर्वकार एव अधिकारी। पेट्रोल् डाजल् इत्यादीनां मूल्यवर्धितकरः (वाट्) न्यूनीकरणीयः इत्यपि निषे राजन् इत्यभिभाषकद्वारा समर्पिते आवेदने सूचयति। अधुना मूल्यस्य 25 प्रतिशतमेव तैलेन्धनानां मूल्यवर्धितकरः।

     सर्वकारस्वामिता अधिकतयास्थिताः तैलसंघाः प्रतिदिनं तेलमूल्यं वर्धापयन्ति। अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यं  सार्वकालिकापचये तिष्ठति। तथापि अत्र इन्धनमूल्ये वर्धनमस्ति।

 

STD-6: CHAPTER-5: VIVEK M V HSS PANANGAD

CHAPTER – 5 – CLASS – 1

CHAPTER – 5- CLASS – 2

PRASNOTHARAM (भागः १४८) – 12-09-2020

EPISODE – 148

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः ——-गच्छति। (क) विद्यालयः  (ख) विद्यालयम्  (ग) विद्यलयस्य
  2. ——गणेशं अर्चति। (क) बालकः (ख) बालकौ   (ग) बालकाः
  3. महिला घटं ——। (क) नयतः  (ख) नयामि (ग) नयति
  4. गर्दभः——-वहति। (क) भारम्  (ख) भारः  (ग) भारे
  5.  चटका —–पिबति। (क) जलस्य  (ख) जलम् (ग) जलयोः
  6. ——-फलं खादति। (क) शुकः  (ख) शुकौ  (ग) शुकाः
  7. बालिका ——सिञ्छति । (क) वाटिका (ख) वाटिकाम्  (ग) वाटिकायाः
  8. भारवाहकः पेटिकां ——–। (क) वहामि  (ख) वहसि (ग) वहति
  9. जननी —— पचति। (क) रोटिकाम् (ख) रोटिकायाः  (ग) रोटिका
  10. अध्यापकः ——-पश्यति। (क) घटीम्  (ख) घटी (ग) घट्यः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”