Daily Archives: September 24, 2020

अक्कित्तं ज्ञानपीठप्रभायाम्।

    पालक्काट् –  2019 तमवर्षस्य ज्ञानपीठपुरस्कारं कैरली साहित्यकाराय अक्कित्तम् अच्युतन् नम्पूतिरिवर्याय समार्पयत् । सहित्यविभागे भारतसर्वकारस्य सर्वोन्नतः पुरस्कार एषः।  कैरलीविभागे पुरास्कामार्जितेषु षष्ठ: आसीत् अयं महाशयः ।1926 तमे वर्षे मार्चमासस्य अष्टादशतमे दिने पालकाट् प्रान्ते कुमरनेल्लूर ग्रामे अक्कित्तत्त्  ब्राह्मणकुले महाकवे: जन्म । कुमरनेल्लूर् सर्वकारीयविद्यालये प्राथमिकपठनं पुनः कोषिकोट् सामूतिरिकलालये स्नातकलाभः । ततः कोटक्काट् शङ्कुण्णि नम्पीशन् वर्यात् संस्कृतपठनम् ।  ततः कोषिकोट् आकाशवाण्यां कर्मनिरतो∫भवत् ।

      महाकवे : ‘इरुपतां नूटटाण्डिन्टे इतिहासम्’ इति ग्रन्थः तस्य रचनासु प्रामुख्यं भजते। बलिदर्शनम्’ अन्तिमहाकालम् ‘ इटिञ्ञुपोलिञ्ञ लोकम्’ अक्कित्तत्तिन्टे गद्यलेखनानि इत्यादयो प्रमुखा : ग्रन्था: भवन्ति।

     ज्ञानपीठ पुरस्कार: 1965 तमे वर्षे भारतसर्वकारेण समायोजितः वर्तते। एकादशलक्षं रुप्यकाणि सरस्वतीदेवतायाः विग्रह: प्रशस्तिपत्रञ्च पुरस्कारस्वरूपम् । केरलेषु पञ्चसाहित्यकाराः पुरस्कारेणानेन पूर्वं समादृताः वर्तन्ते । महाकवि जि . शङ्करकुरुप्पु (1965) ‘ तकषि शिवशङ्करपिल्ला (1984) एस के पाट्टेक्काट् (1980) एम् टि वासुदेवन नायर( 1995 ) प्रो ओ एन वि कुरुप्प् (2007) चैते ।
सप्तम्बर मासस्य चतुर्विंशतितमे दिनाङ्के कुमरनेल्लूरस्थे अक्कित्तत्तु भवने पुरस्कारः समर्पितः। केरल मुख्यमन्त्री पिणरायि विजयः ,  एम् टि वासुदेवन् नायर्  प्रतिभा राय् प्रभृतयः अन्तर्जालिकद्वारेण तत्र भागभाज आसन् । केरलस्य सांस्कृतिकविभाग मन्त्री श्री ए के बालन् पुरस्कारं समार्पयत् । केरलीयानां प्रमोदावसरे नववाणी पत्रिकायाः  वर्धापनानि महाकवये समर्पयाम:।

केरलेषु कोविड् रोगिणां प्रतिदिनसंख्या ५००० अतीताः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगबाधा प्रतिदिनं वर्धते।ह्यस्तने रोगिणां संख्या इद्प्रथमतया ५००० अतीता। ५३७६ जनेभ्यः ह्यस्तने कोविड् स्थिरीकृतम् इति मुख्यमन्त्री असूचयत्। २० मरणानि अपि ह्यस्तने स्थिरीकृतानि। कोविडवलोकनानन्तरं वार्ताहरमेलने भाषमाण आसीत् मुख्यमन्त्री। २५९१ जनाः रोगमुक्ताः अभवन्। रोगिषु ४४२६ जनाः सम्पर्केण रोगबाधिताः अभवन्। ९० स्वास्थ्यकर्मकराः अपि रोगग्रस्ताः सञ्जाताः।

सम्पर्केण रोगं स्थिरीकृतेषु ६८० रोगिणां रोगप्रभवः अज्ञातः भवति। ह्यस्तने ५१२०० जनेषु रोगपरिशोधना विहिता। रोगमधिकृत्य मिथ्याभीतिः नावश्यकः। मानदण्डः पालयति चेत् भीतिः अस्थाने एव। स्वगृहे एव सम्पर्कविरोधेन वसति चेत् मानसिकसम्मर्दं दूरीकर्तुं शक्यते इत्यपि मुख्यमन्त्री अवदत्।