Daily Archives: September 13, 2020

मानो हि महतां धनम् (भागः १४९) – 19-09-2020

EPISODE – 149

नूतना समस्या –

“मानो हि महतां धनम्”

ഒന്നാംസ്ഥാനം

“സ്ത്രീണാം ധനം സ്വചാരിത്ര്യം
പുരുഷാണാം ഹി പൗരുഷം
ഛാത്രാണാം നിജജിജ്ഞാസാ
മാനോ ഹി മഹതാം ധനം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

ओक्स्फट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्।

लण्टन्-, प्रासङ्गिकत्वेन स्थगयितं ओक्सफट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्। प्रतिरोधकौषधं स्वीकृतेषु सन्नद्धप्रकर्तकेषु एकः अज्ञातरोगग्रस्तः अभूत्। अतः परीक्षणं सामयिकत्वेन अवसितमासीत्।

परीक्षणस्य भागत्वेन १८००० सन्नद्धप्रवर्तकेषु प्रतिरोधकं सूच्यौषधरूपेण परीक्षितम्। एषु एक एव आज्ञाकामयग्रस्तः सञ्जातः। ब्रिट्टने प्रतिरोधकनिर्माणे विश्वविद्यालयेन सह आस्ट्रसनेक इति औषधनिर्माणसंस्था अपि भागं भजते।

भारते सिरम् इन्टिट्यूट् इति संस्था एव ओर्स्फट् विश्वविद्यालयस्य प्रतिरोधौषधं परीक्षते। ब्रिट्टने यदा परीक्षणं स्थगयितं तथा भारते अपि एवमेव स्थगयितमासीत्।

PRASNOTHARAM (भागः १४९) – 19-09-2020

EPISODE – 149

 

प्रस्नोत्तरम्।

 

 

 

 

  1. सा —–आलपति। (क) कविता (ख) कविताम् (ग) कवितायाम्
  2. बालकः——पश्यति । (क) नदीम्  (ख) नद्याम्  (ग) नद्यः
  3.  ते मयूरीः —–। (क) पश्यामः  (ख) पश्यतः  (ग) पश्यन्ति
  4.  त्वं सखीम् ——-। (क) आह्वयति  (ख) आह्वयसि  (ग) आह्वयामि
  5. युवां ——आह्वयथः। (क) पुत्रीः (ख) पुत्र्यः (ग) पुत्री
  6. यूयं लेखनीः ——। (क) क्रीणीमः  (ख) क्रीणीथ  (ग) क्रीणन्ति
  7. अहं ——–पठामि। (क) व्याकरणं  (ख) व्याकरणस्य (ग) व्याकरणेषु
  8. आवाम् आरक्षकं——-। (क) पृच्छामः  (ख) पृच्छावः  (ग) पृच्छथः
  9. ——–लेखनीम् आनयामः। (क) यूयम्  (ख) ते   (ग) वयम्
  10. ते (बालिके) पुष्पं —–। (क) धरतः  (ख) धरावः  (ग) धरथः

ഈയാഴ്ചയിലെ വിജയി

INDULEKHA

“അഭിനന്ദനങ്ങൾ”