Daily Archives: September 30, 2020

बाबर् ई मस्जिद् भञ्जनव्यवहारे सर्वान् अभिशस्तृृन् अपराधमुक्तान् अकरोत्।

लख्नौ- बाबर् इ मस्जिद् भञ्जनव्यवहारे गूढपर्यालोचनायै निदर्शनं नास्तीति सी.बी.ऐ. विशेषन्यायालयः। सर्वान् अभिशस्तृृन् न्यायालयः अपराधमुक्तान् अकरोत्। 28 वर्षानन्तरमेव व्यवहारे विधिप्रस्तावः  अभवत्।

लख्नौ स्थे विशेषन्यायालये  न्यायाधीशः सुरेन्द्रकुमार् यादव् वर्यः एव विधिं प्रास्तौत्। 32 अभिशस्तृषु 26 ऩ्यायालये उपस्थिताः आसन्। एल्.के. अड्वानी,  मुरलीमनोहर् जोषी च वयोधिकाः इत्यतः न्यायालये अनुपस्थितौ। कोविड् बाधया उमा भारती अपि न आगता। कल्याण् सिंह्, नृत्यगोपाल् सिंह्, सतीष् प्रधान्, इत्येते वीडियो सम्मेलनद्वारा उपस्थिताः।

1992 डिसम्बर् मासे षष्ठे दिनाङ्के एव कर्सेवकाः बाबर् इ मस्जिदं अभञ्जयन्। एतदनन्तरम् अनुवर्तिते संघर्षे द्विसहस्राधिकं जनाः मारिताः। तस्मिन्नेव वर्षे डिसम्बर् षोडशे दिने मस्जिद् भञ्जनमधिकृत्य अन्वेषणाय लिबर्हान् आयोगः न्ययुङ्क्त। 1993 ओक्टोवर् मासे उन्नतान् भा.ज.पा. नेतृृन् विरुध्य गूढसमालोचनापराधानुसारं सी.बी.ऐ. व्यवहारं स्वीचकार।