नववाण्याः समस्या: १५० सप्ताहा : पश्चात्कृताः ।

इरिङ्ङालक्कुटा – नववाणी संस्थायाः समस्यापूरणस्पर्धा संस्कृतप्रश्नोत्तरस्पर्धा च अतीव हृद्या विज्ञानप्रदा च भवति । प्रतिसप्ताहं एकं समस्यापूरणं,  दशप्रश्नात्मिका प्रश्नोत्तरस्पर्धा इति क्रमेण १५० सप्ताहाश्च अतीताः।

    गुरुमहिमा ‘देश स्नेहः कालिकघटना: हास्यकणिका: लोकनीति:’ इत्यादिषु विषयेषु त्रिसहस्राधिकाः  श्लोकाः प्रकाशिताः। दशमिताः पण्डिताः अनस्यूततया तत्र भागं भजन्ते । प्रतिसप्ताहं चत्वारिंशत् मिताः श्लोकाः नववाण्या  प्रकाश्यन्ते । सहस्रशो भाषाप्रणयिनः आस्वादकाश्च समास्यामधु स्वदन्ते च । समस्या पूरणे श्री नारायणन् एन्, श्री भास्करन्, श्री विजयन् वि. पट्टाम्बि प्रभृतयः प्रातःस्मरणीयाः ।

     समस्याः तु समासार्था इति अमरकोशस्य प्रस्तावेन संक्षिप्य कथनमिति अर्थ: सङ्गतो वर्तते। प्रदत्ते पादे निर्दिष्टमाशयं संक्षेपेण विशदीकरोति तत्पूरणम्। प्रश्नोत्तरं, विचारसत्रं, आनुकालिककवीनां कथा:, कविताः, लेखनानि, छात्राणामुपकारकान् पाढ्यांशविस्तारांश्च यथाकालं प्रकाशयन्ती नववाणी संस्कृत प्रचारणे अग्रिमं स्थानमापद्यते।

     इरिङ्ङालकुटा संस्कृताध्यापकै : २०१० वर्षे समारब्धा इयम् अन्तर्जालीयदीपशिखा संस्कृतक्षेत्रे प्रभां प्रसारयन्ती विराजते।  अतीव विस्तृते गभीरे च संस्कृतसागरे यथाशक्ति स्वपोतमुपयुज्य तत्रत्यानि मुक्ताफलानि उत्क्षिप्य प्रकाशयन्ती इयं संस्था उत्तरोतरं वर्धताम्।

Samasyapooranam

सम्पादकः – विजयन् वि. पट्टाम्बि।

Leave a Reply

Your email address will not be published. Required fields are marked *