Daily Archives: September 28, 2020

नववाण्याः समस्या: १५० सप्ताहा : पश्चात्कृताः ।

इरिङ्ङालक्कुटा – नववाणी संस्थायाः समस्यापूरणस्पर्धा संस्कृतप्रश्नोत्तरस्पर्धा च अतीव हृद्या विज्ञानप्रदा च भवति । प्रतिसप्ताहं एकं समस्यापूरणं,  दशप्रश्नात्मिका प्रश्नोत्तरस्पर्धा इति क्रमेण १५० सप्ताहाश्च अतीताः।

    गुरुमहिमा ‘देश स्नेहः कालिकघटना: हास्यकणिका: लोकनीति:’ इत्यादिषु विषयेषु त्रिसहस्राधिकाः  श्लोकाः प्रकाशिताः। दशमिताः पण्डिताः अनस्यूततया तत्र भागं भजन्ते । प्रतिसप्ताहं चत्वारिंशत् मिताः श्लोकाः नववाण्या  प्रकाश्यन्ते । सहस्रशो भाषाप्रणयिनः आस्वादकाश्च समास्यामधु स्वदन्ते च । समस्या पूरणे श्री नारायणन् एन्, श्री भास्करन्, श्री विजयन् वि. पट्टाम्बि प्रभृतयः प्रातःस्मरणीयाः ।

     समस्याः तु समासार्था इति अमरकोशस्य प्रस्तावेन संक्षिप्य कथनमिति अर्थ: सङ्गतो वर्तते। प्रदत्ते पादे निर्दिष्टमाशयं संक्षेपेण विशदीकरोति तत्पूरणम्। प्रश्नोत्तरं, विचारसत्रं, आनुकालिककवीनां कथा:, कविताः, लेखनानि, छात्राणामुपकारकान् पाढ्यांशविस्तारांश्च यथाकालं प्रकाशयन्ती नववाणी संस्कृत प्रचारणे अग्रिमं स्थानमापद्यते।

     इरिङ्ङालकुटा संस्कृताध्यापकै : २०१० वर्षे समारब्धा इयम् अन्तर्जालीयदीपशिखा संस्कृतक्षेत्रे प्रभां प्रसारयन्ती विराजते।  अतीव विस्तृते गभीरे च संस्कृतसागरे यथाशक्ति स्वपोतमुपयुज्य तत्रत्यानि मुक्ताफलानि उत्क्षिप्य प्रकाशयन्ती इयं संस्था उत्तरोतरं वर्धताम्।

Samasyapooranam

सम्पादकः – विजयन् वि. पट्टाम्बि।

केलरेषु सेप्तम्बर् मासे कोविड् रोगिणां संख्या एकलक्षं जाता।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगिणां संख्यासु अतिशयकरा वर्धना। 27 दिनाभ्यन्तरे एकलक्षं रोगिणः आवेदिताः। एतेन राज्ये स्थितिः आशङ्काजनका जाता। अपि च  परीक्षणानुपातिकत्वेन रोगिणां वर्धने केरलराज्यं तृतीयस्थाने वर्तते। अस्य भूमिकायां परिशोधनावर्धनाया स्वास्थ्यविदग्दैः सूचना दत्ता।

     केरलेषु एतावत् पर्यन्तं 175384 जना कोविड्बाधिताः सञ्जाताः। एषु एकलक्षपरिमितं जनाः अस्मिन् मासे एव रोगिणः संजाताः। परिशोधनायां 13.87 प्रतिशतं जनेषु रोगबाधा स्थिरीक्रियते। महाराष्ट्रराज्ये कर्णाटके च  इतोप्यधिकम् आवेदयति।

     रोगमुक्तावपि तादृशवर्धना अत्र नास्ति। राष्ट्रे आहत्य 82 प्रतिशतं रोगमुक्तिः वर्तते। परं केरलेषु केवलं 67 प्रतिशतमेव रोगमुक्तिः। रोगवर्धनभूमिकायां राज्यस्य स्वास्थ्यमन्त्री जागरूकतानिर्देशमदात्। कोविड् रोगस्य द्वितीयतरंगमेवात्र प्रचलति। अतः सर्वैः जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री सूचनामदात्।

कालो∫यं सर्वहारकः (भागः १५१) – 03-10-2020

EPISODE – 151

नूतना समस्या-

“कालो∫यं सर्वहारकः”

ഒന്നാംസ്ഥാനം

“ഭൂലോകനാശസന്ദർഭേ
ജലാധിക്യേന സംഹതി:
അലം മർത്യേണ ഗർവേണ
കാലോSയം സർവ്വഹാരക:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”