Daily Archives: September 18, 2020

अक्षरवृक्षं पद्धत्यै राष्ट्रिय पुरस्कारः।

तिरुवनन्तपुरम्- सम्पूर्णपिधानकाले गृहे एव स्थितानां छात्राणां सर्गशेषीं प्रोत्साहयितुं सार्वजनीन शिक्षाविभागेन आविष्कृता योजना भवति अक्षरवृक्षं योजना। अस्यै योजनायै राष्ट्रियपुरस्कारः दत्तः। इन्ड्या  बुक्क् आफ् रेक्कार्ड्स् इत्यस्य 2020 तमस्य देशीयपुरस्कार एव राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजितस्य अक्षरवृक्षं योजनया अवाप्तः।

     अक्कादमिकसंस्थायाः नेतृत्वे छात्राणां अधिकानां साहित्यसृष्टीनां प्र सज्काजीकर्शतुं प्नारकाशितुं च यैव राष्ट्रियपुरस्कारः। अक्षरवृक्षं योजनायां 56249 साहित्यसृष्टीः स्कूल् विक्की द्वारा लब्धा।

     कथा कविता लेखनम् इत्यादिषु विभागेषु लब्धाः साहित्यसृष्टयः विदग्धपरीक्षणानन्तरमेव एस्.सी.इ. आर्,टी. संस्थायाः नेतृत्वे विविधसम्पुटरूपेण प्रकाशिताः।

     परिस्थितिः, शुचित्वं, रोगप्रतिरोधः इत्यादीन् विषयान् आधारीकृत्य लेखनं, कविता, कथा इत्यादयः  पद्सधत्ज्जीयाः निर्कवहणधुरार्तुं प्रकाशयितुं च एकैकस्य छात्रस्य अवसरदानमेव योजनायाः लक्ष्यमासीत्। पद्धत्याः निर्वहणधुरा एस्.सी.इ.आर्.टी. कैट् संस्थायोः निक्षिप्ता।  प्रथमतः द्वादशकक्ष्यापर्यन्तं छात्राः भागभाजः आसन्।