Daily Archives: September 14, 2020

संसदः वर्षाकाल अधिवेशनं समारब्धम्।

दिल्ली-  कोविड् मानदण्डं कर्शनतया पालयन् संसदः वर्षाकालाधिवेशनम् अद्य समारब्धम्। लोकसभा राज्यसभायोः मेलनं चतुर्होरावधिकं पृथक् भविष्यति।

     प्रातः नववादने लोकसभाक्रमस्य समारम्भः अभवत्। स्वर्गीयाः राष्ट्रपतिचरः प्रणव् मुखर्जी वर्यः, संगीतज्ञः पण्डित् हस्राजः, भूतपूर्वः चण्डीगड् मुख्यमन्त्री अजित् जोगी, मध्यप्रदेश् राज्यपालः लाल्जी टण्टन्, इत्येतेषाम् आदराञ्जलिं समर्प्य लोक्सभा समारब्धा, राज्यसभाक्रमः सायं त्रिवादनात् सप्तवादनपर्यन्तं भविष्यति।

     अस्मिन्नधिवेशने सुप्रधानाः निर्णयाः स्वीकरिष्यन्ते इति लोकसभायां वार्ताहरैः सह भाषमाणः प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। सर्वेपि विषयाः चर्चायां भविष्यति। सर्वैरपि कोविड् मानदण्डाः पालनाीयाः इत्यपि प्रधानमन्त्री अवदत्।