Monthly Archives: June 2020

KITE VICTERS : STD-10 – Online Class – 1

CHAPTER – 1 – CLASS – 1

CHAPTER – 1 – CLASS – 2

CHAPTER – 1 – CLASS – 3

CHAPTER – 1 – CLASS – 4

CHAPTER – 1 – CLASS – 5

अद्य अन्ताराष्ट्र-योगदिवसः, विश्वस्य मूर्ध्नि योगः।

तिरुवनन्तपुरम्- सूर्यः स्वकीयं तेजः पूर्णतया प्रकाशयन् दक्षिणध्रुवं प्रति प्रयाणमारभमाणः दिवसः भवति जूण्-२१। उत्तरध्रुवे दिनस्य अधिकं दैर्घ्यमस्ति अस्मिन् दिवसे। २०१५ वर्षादारभ्य अयं दिवसः अन्ताराष्ट्र योगदिवसत्वेन आचर्यते। भारतेन विश्वाय दत्तं महत् योगदानमस्ति येगशास्त्रम्। अस्य कृते आगोलसमाजस्य अङ्गीकाररूपेण परिकल्पयितुं शक्यते ऐक्यराष्ट्रसभायाः सामान्याधिवेशने स्वीकृतः निर्णयः।

२०१४ सेप्तम्बर् २७ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐक्यराष्ट्रसभायाः सामान्याधिवेशने समर्पितः निर्देशः २०१४ डिसम्बर् ११ दिनाङ्के आयोजिते अधिवेशने अङ्गीकृतो/भवत्। १९३ अङ्गयुक्तायां सभायां १७५ अङ्गानाम् अनुमतिः अस्मै निर्णयाय अभवदिति सर्वदा अङ्कनीयं कार्यमस्ति।

व्यक्तीनाम् आत्मीयप्रगतिरेव योगस्य परमलक्ष्यम्। तथापि शारिरिकेभ्य मानसिकेभ्यश्च क्लेशेभ्य मुक्तिरपि योगद्वारा अवाप्तुं शक्यते इति पतञ्जलिमहर्षिणा प्रतिपादितम्। श्रेष्ठा आरोग्यप्रदानशैलिरूपेणैव एेक्यराष्ट्रसभा योगशास्त्रं समुपगच्छति।

PRASNOTHARAM (भागः १३७) – 27-06-2020

EPISODE – 137

 

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलस्य कर्ता कः? (क) कालिदासः  (ख) भासः   (ग) भवभूतिः
  2. अधोदत्तेषु शकुन्तलायाः सखी का ? (क) गौतमी  (ख) मालविका  (ग) अनसूया
  3. का शकुन्तलया साकं दुष्यन्तराजधानीम् अगच्छत् ? (क) प्रियंवदा  (ख) गौतमी   (ग) अनसूया 
  4. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः  (ख) वसन्तकः  (ग) मैत्रेयः
  5. दुष्यन्तेन परित्यक्ता शकुन्तला कस्याश्रमे अवसत्  ? (क) गौतमस्य  (ख) मारीचस्य  (ग) वसिष्ठस्य
  6. अभिज्ञानशाकुन्तले सर्वप्रधानः अङ्कः कः ? (क) ३   (ख) ४   (ग) ५
  7. शकुन्तलायाः अङ्गुलीयकं कुत्र अपतत् ? (क) शचीतीर्थे  (ख) प्रभासतीर्थे   (ग) आश्रमे
  8. शकुन्तलायाः पुत्रः कः ? (क) श्वेतकेतुः  (ख) आरुणिः   (ग) सर्वदमनः
  9. “यास्यत्यद्य शकुन्तलेति हृदयम् ” कस्य वचनमिदम् ? (क) कण्वस्य  (ख) शार्ङ्गरवस्य  (ग) शारद्वतस्य
  10.  ” स्मरिष्यति त्वाम् न स बोधितोSपि सन् ” कस्य शापवचनमिदम् ? (क) दुष्यन्तस्य  (ख) दुर्वाससः  (ग) मारीचस्य

ഈയാഴ്ചയിലെ വിജയി

SUCHITHRA S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Suchithra S
  • Sanika P S
  • Nima Davis
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2020 वर्षस्य प्रथमं व्योमदृश्यम्, श्वः सूर्यग्रहणम्।

तिरुवनन्तपुरम्- 2020 वर्षस्य प्रथमं सूर्यग्रहणं श्वः द्रष्टुं शक्यते। प्रातः 9.15 तः सायं 3.04 पर्यन्तमेव ग्रहणं भविष्यति। विविधरीत्या आभारतं ग्रहणं दृश्यं भविष्यति।

     केरलम् अभिव्याप्य भागिकं ग्रहणमेव सम्भवति। राजस्थानं पञ्चाब्, हरियाणा, झारखण्ट् प्रभृतिषु राज्येषु केषुचित् भागेषु वलयग्रहणमेव स्यात्। गतवर्षे डिसम्बर् 26 दिनाङ्के आसीत् बृहत् सूर्यग्रहणम्।

     श्वः केरलेषु तिरुवनन्तपुरे प्रातः 10.15 वादने एव ग्रहणस्यारम्भः 11.40 वादने पारम्यावस्था तथा 1.15 वादने अवसानश्च। एवं कासरगोड् पर्यन्तं विभिन्नरीत्या ग्रहणं दृश्यं स्यात्।

 

मधुवाणी।

GUIDELINES

 

👉मधुवाणी। 👈

User Mannual (LINUX)

User Mannual (WINDOWS)

मधुवाणी प्रकाशिता।

तिरुवनन्तपुरम्- केरलीय़-सार्वजनीनशिक्षामण्डलं पूर्णतया अतितान्त्रिकरीतिमास्थिते साहचर्ये संस्कृतशिक्षणस्य श्रेष्ठतां लक्ष्यीकृत्य राज्य-शैक्षिकानुसन्धानप्रशिक्षण परिषद् सी-डिट्ट् इति संस्थायाः साहाय्येन सम्पादिता संवादपरा अङ्कीयतालिका मधुवाणीनामिका शिक्षामन्त्रिणा सी. रवीन्द्रनाथवर्येण प्रकाशिता।

प्राथमिकस्तरादारभ्य संस्कृतं पठतां छात्राणां संस्कृतपिपठिषूणाम् इतरेषां च अत्यन्तोपकारिका भवतीयम् अङ्कीयतालिका। संस्कृतशिक्षणं सरलं सरसं च कर्तुम् उद्दिश्य इयं प्रवृत्तिः।

अक्षरमालायाः आरभ्य विभक्तिपर्यन्तं संस्कृतबालपाठाः अनिमेशन् साहाय्येन संवादपरत्वेन पठितुं इयमुपकरोति।

एस्.सी.इ.आर्.टी. वेदिरायां सम्पन्ने समारोहे सार्वजनीनशिक्षासचिवः ए षाजहान् वर्यः, शिक्षा निदेशकः के. जीवन् बाबू, एस्.सी.इ.आर्.टी. निदेशकः डो. जे प्रसाद् वर्यः, सर्वशिक्षा केरला निदेशकः डो. ए.पी.कुट्टिकृष्णन्, सी.डिट्ट् प्रतिनिधिः मनोज् कृष्णन्, संस्कृतं रिसर्च् अधिकारी वी. श्रीकण्ठन् इत्येते सन्निहिताः आसन्।

अस्य वर्षस्य पुरी रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता

नवदिल्ली- कोविड् व्यापनस्य साहचर्ये पुरी जगन्नाथमन्दिरे सम्पत्स्यमाना रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता। जूण् २३ दिनाङ्के रथयात्रा निश्चिता आसीत्। यदि रथयात्राम् अनुमिनोति तर्हि जगन्नाथः कुप्यते इति मुख्यन्यायाधीशः एस्.ए. बोब्डे वर्यः अभिप्रैति स्म।
रथयात्रामनुबन्ध्य विंशति दिनानि यावत् विशेषकार्यक्रमाः वर्तन्ते। मन्दिरान्तर्भागे धार्मिककार्यक्रमम् आयोजयितुम् अनुमतिः दातव्या इति सोलिसिट्टर् जनरल् तुषार् मेत्ता वर्यः प्रार्थयत्। परं धर्मसम्बन्धिनि कार्यक्रमे किं भवेत् इति नूनं ज्ञायते इति मुख्यन्यायाधीशः अवदत्।

     ओडीषायाः इतरभागेष्वपि रथयात्रां स्थगयितुं न्यायालयः ओडीषासर्वकारं निरदिशत्।

वृत्तिसाध्यतां प्रवर्धयितुं नूतना परियोजना प्रधानमन्त्रिणा घोषिता, व्ययः50000 कोटि रूप्यकाणि।

तिरुवनन्तपुरम्- ग्रामेषु नूतनां वृत्तिसाध्यतां संवर्धयितुं केन्द्रसर्वकारस्य नूतना परियोजना आरभ्यते। गरीब् कल्याण् रोज्गार् योजना इति पद्धतिः प्रधानमन्त्री नरेन्द्रमोदी वर्यः 20 दिनाङ्के उद्घाटयिष्यति। षट्सु राज्येषु 116 मण्डलेषु 125 दिनानि यावत् प्रवर्तमाना रचनापद्धतिरस्तायम्। 50000 कोटिरूप्यकाणां व्ययं प्रतीक्ष्यमाणया परियोजनया पश्चात्तलविकासस्य वृत्तिसाध्यतायाश्च दृढीकरणमेवोद्दिश्यते।

इतरराज्येभ्य प्रतिनिवृत्तमानानां कर्मकराणां तता ग्रामीणानां च कृते इयं पद्धतिः। बिहार् मुख्यमन्त्रिणः  नितीष् कुमार् वर्यस्य तता उपमुख्यमन्त्रिणः सुसील् कुमार् मोदी वर्यस्य च सान्निध्ये 20 दिनाङ्के प्रातः 11 वादने वीडियो द्वारा एव प्रधानमन्त्री उद्घाटयिष्यति।

     बिहारे खगारिया मण्डले तेलिहार् ग्रामे एव पद्धतेरारम्भः। विविधानि 25 निर्माणप्रवर्तनानि 125 दिनेन परिसमाप्यन्ते।

भारत-चीना सीम्नि सङ्घर्षः, त्रयाणां सैनिकानां वीरमृत्युः।

नवदिल्ली- भारत-चीना सीमायां संजाते सङ्घर्षे त्रयाणां भारतीयसैनिकानां वीरमृत्युः अभवदिति आवेदनम्। चतुर्णां चीीनासैनिकानां मरणमपि आवेदितम्। उभयोरपि सेनयोः पञ्चसैनिकाः मृताः इत्यपि सूचना अस्ति। परं एषा सूचना न स्थिरीकृता।

     अस्मिन्नन्तरे एतां घटनामधिकृत्य किमपि न जानाति इति चीनीविदेशमन्त्रालयः असूचयत्। उभयोः राष्ट्रयोः मिथः सङ्घर्षः मासैः अनुवर्तमानः आसीत्। समस्यापरिहारार्थं सैनिकाधिकारिभिः सोमवासरेपि मिथः चर्चा कृता आसीत्। परन्तु चर्चा विफला जाता। अस्मिन्न्न्तरे एव सोमवासरे रात्रौ सङ्घर्षः समजायत। गल्वानस्थे14तमे शिबिरे होट्स्प्रिङस्थे 15, 16 शिबिरयोः एव सङ्घर्षः ्र् अनुवर्तते।

     1975 वर्षस्यानन्तरं  पुनः प्रथमवारमेव भारत-चीना सङ्घर्षे जैनिकाना जीवहानिः सञ्जाता। स्थितिगतीनामवलोकनार्थं सुरक्षामन्त्री राजनाथसिंहः तथा विदेशमन्त्री  एस् जय् शङ्कर् च चर्चामकरुताम्। चर्चायां संयुक्तसेनामेधावी तथा त्रयाणां सेनानां नायकाश्च भागम् अभजन्।

मुखावरणमुत्तमम् (भागः १३६) – 20-06-2020

EPISODE – 136

नूतना समस्या –

“मुखावरणमुत्तमम्”

ഒന്നാംസ്ഥാനം

“സംഭൂതേഷു ദുരന്തേഷു
കോവിദ്രോഗോSതിഭീകരഃ
രോഗബാധാനിരോധായ
മുഖാവരണമുത്തമം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”