Monthly Archives: July 2020

अङ्कीयशिक्षारीतिः आराष्ट्रं श्रद्धामावहद् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः l

केरलसर्वकारेण आयोजिता अङ्कीयशिक्षारीतिः आराष्ट्रं श्रद्धामावहद् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्। भारते विदूरशिक्षा अभियानमधिकृत्य मानवसंसाधनमन्त्रालयस्य आवेदने आदर्शरूपेण केरलमेव अवातरत् इति तेन निगदितम्। एतत् केरलाय अभिमानास्पदम् इति कोविडवलोकनार्थमायोजिते वार्ताहरमेलने मुख्यमन्त्री अवदत्।
अङ्कीयकक्ष्या जालाधारितप्रवेशनम्, तान्त्रिकविद्याप्रयोगशालाप्रभृतिषु षोडश मानदण्डेषु पञ्चदश केरलेन आर्जितमिति आवेदने सूचितमस्ति। सार्वजनीनविद्यालयेषु जालाधारिककक्ष्या कार्य़क्षमतया प्रचलति, परं निजीयविद्यालयेषु समयक्रमः पुनरायोजनीयः इत्यपि मुख्यमन्त्रिणा सूचितम्।

शिक्षामण्डले महत् परिवर्तनम्, राष्ट्रिय-शिक्षा-नायः केन्द्रमन्त्रिमण्डलेन अङ्गीकृतः।

दिल्ली- राष्ट्रे वर्तमानस्य विद्याभ्यासक्रमस्य आसमन्तात् परिवर्तनम् आयोजयति।  अधुना वर्तमानः उच्चविद्यालय-उच्चतरविद्यालयक्रमः परिवरितयिष्यति। तदर्थं शिक्षानायस्य प्रारूपं संसद् अङ्गीचकार। एतदनुसारं चतुर्षु सोपानेषु द्वादशाङ्कपरिपूर्तये अष्टादशवर्षीयः शिक्षासम्प्रदायः राष्ट्रे अयोजयिष्यते। इष्टतरं विषयं चित्वा पठितुमवसरः छात्राः लभन्ते। मानवविभवमन्त्रालयस्य नाम इतःपरं शिक्षामन्त्रालयः इति भविष्यति।  औद्योगिकी घोषणा अद्य सायं चतुर्वादने भविष्यति।

     राष्ट्रे शिक्षाक्षेत्रे समग्रं परिवर्तनम् अनेन जायते।  त्रीणिवयस्तः अष्टादशवयःपर्यन्तं शिक्षा अधिकारः भविता।  सममेव पाठ्यपद्धतेः बहिः कला-कायिकरङ्गेषु पाठ्येतरप्रवर्तनेष्वपि प्रामुख्यं दीयमाना रीतिरेव नयप्रारूपे विभाविता।

     दश-द्वादशकक्ष्यायोः परीक्षासम्प्रदायेपि परिवर्तनं निर्दिष्टम्। 10+2 इति अधुनातनां रीतिं परिवर्त्य  5+3+3+4  इति रूपेण शिक्षाधटनायाः परिष्करणायैव निर्णयः। पञ्चमकक्ष्यापर्यन्तं मातृभाषायामेव अध्ययनं भवेत्। प्रथमतः तृतीयकक्ष्यापर्यन्तं केवलं भाषा गणितं च पाठयितुं निर्देशः अस्ति।

Click here to read NEP

STD 5: CHAPTER 3: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 3  – CLASS – 1

CHAPTR – 3 – CLASS – 2

CHAPTER – 3 – CLASS – 3

STD 8: CHAPTER-4: CLASSES BY: VIVEK M V HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4- CLASS – 2

कर्तरि-कर्मणि प्रयोगाः।

कोविडेष महान् गुरुः (भागः – १४२) 01-08-2020

EPISODE – 142

नूतना समस्या-

“कोविडेष महान् गुरुः”

ഒന്നാംസ്ഥാനം

“സർവാധികാരവാഞ്ഛാനാ-
മന്ത്യം കൃത്വാ യഥേച്ഛയാ
സമത്വസ്യാവബോധായ
കോവിഡേഷ മഹാൻ ഗുരുഃ”

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

कोविड् रोगिणः मृत्युः, कोट्टयं नगरसभा वैद्युतश्मशाने शवसंस्कारविषये संघर्षः।

कोट्टयम्- कोविड् बाधया मृतस्य देहसंस्कारं कोट्टयं मुट्टम्बलं वैद्युतश्मशाने तद्देशवासिनः रुरोध। संस्कारवेलायां धूमशकलात् रोगव्यापनं भवेत् इति मृषाभीत्या नगरसभासदस्यस्य नेतृत्वे एव देशवासिनः संस्कारकर्व रुरोध। कोट्टयं चुङ्कं देशीयः औसेफ् जोर्ज् इत्याख्यस्य मृतदेह एव संस्कारार्थं तत्रानीत आसीत्। तस्य आराधनालये कोविड् मानदण्डानुसारं मृतदेहसंस्कारार्थं सुविधा नास्तीत्यतः नगरसभाश्मशानमानीतः। कोट्टयं विधानसभा सदस्य आगत्य देशवासिभिः सागं संभाषणं कृत्वा अपि जनैः न अनुमितः।

     रात्रौ आरक्षिदलस्य सान्निध्ये नगरसभा अधिकृतानाम् अनुमत्या मृतदेहः तस्मिन्नेव श्मशाने संस्कृतः। मृतदेहं प्रति तद्नांदेशायानां केषांचन जनानां शत्रुता विषये आकेरलं जनाः जागरिताः अभवन्। मृतशरीरं कदापि अस्माकं शत्रुः, रोगी अपि अस्माकं शत्रुः नास्ति। रोग एव शत्रुः, रोग एव निष्कासितव्यः इत्याह्वानेन समाजमाध्यमेषु केरलीयाः प्रचारणाय अद्यताः सन्ति।

अद्य कार्गिल् विजयदिवसः, युद्धविजयस्य 21 तमं वयः।

नवदिल्ली- भारतस्य कार्गिल् युद्धविजयस्य अद्य 21 वयः। ओपरेशन् विजय् इति नामना स्थलसेनया तथा ओपरेशन् सफेद् सागर्  इति नाम्ना व्योमसेनया च संयुक्ततया कृते संग्रामे पाकिस्तानं विरुध्य भारतं विजयमवाप।

     युद्धे वीरमृत्युं प्राप्तानां 527 धीरसैनिकानां कृते श्तल-नाविक-व्योमसेनाविभागस्थाः अधिकारिणः दिल्ल्यां युद्धस्मारके पुष्पचक्रम्  समर्पयिष्यति।

     1999मेय-जूलै काले जम्मू काश्मीरे कार्गिल् प्रदेशे एव युद्धं समारब्धम्। पाक् सैन्यस्य सहयोगेन भीकराः सीमामतिक्रम्य अक्रमणमारभन्त। तदा एव भारतेन प्रत्यादेशो दत्तः

     18000 पादमिते ऊर्ध्वभागे शत्रुसैन्यैः प्रतिकूलसाहचर्यैश्च कृते आहवे एव ऐतिहासिकं विजयमवाप भारतम्। स्वर्गीयः अटल् बिहारी वाजपेयी वर्यः आसीत् तदानीन्तनः प्रधानमन्त्री।

मध्यप्रदेश मुख्यमन्त्रिणः कोविड् रोगबाधा।

भोपाल्- मध्यप्रदेशमुख्यमन्त्री तथा वरिष्ठः भा.ज.पा. नेता च शिवराज् सिंह् चौहान् वर्यः कोविड्-१९ रोगबाधितः अभवत्। कार्यमिदं स एव स्वकीये ट्विट्टर् द्वारा प्राकाशयन्।”

मम प्रियाः देशवासिनः मयि कोविड्-१९ रोगस्य लक्षणमासीत्। प्रथमे परीक्षणे मयि रोगबाधा स्थिरीकृता।”
इत्येव स ट्विट्टर् मध्ये सूचितवान्।

मुख्यमन्त्रिणा सह सम्पर्कं सञ्जातान् सर्वान् सम्पर्कनिरोधे प्रावासयत्।

PRASNOTHARAM (भागः – १४२) – 01-08-2020

EPISODE – 142

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विद्धशालभञ्जिकायाः कर्ता कः? (क) राजशेखरः  (ख) मुरारिः  (ग) दिङनागः
  2. विद्धशालभञ्जिकायां कति अङ्काः सन्ति ? (क) ४   (ख) ५  (ग) ६
  3. “कर्पूरमञ्जरी ” केन विरचितं भवति ? (क) मुरारिः  (ख) राजशेखरः  (ग) जयदेवः
  4. कर्पूरमञ्जर्यां  कति अङ्काः सन्ति ? (क) ६  (ख) ५   (ग) ४
  5. “आश्चर्यचूडामणिः ” नाम नाटकस्य कर्ता कः ? (क) शक्तिभद्रः (ख) शूद्रकः  (ग) भासः
  6. “आश्चर्यचूडामणिः ” नाम नाटके कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग) ८
  7. “आश्चर्यचूडामणिः ” नाम नाटकस्य इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) रामायणात् (ख) महाभारतात्  (ग) लोककथायाः
  8. प्रबोधचन्द्रोदयस्य कर्ता कः ? (क) जयदेवः  (ख) कृष्णमिश्रः (ग) मुरारिः
  9. प्रबोधचन्द्रोदये कति अङ्काः सन्ति ? (क) ४  (ख)  ५  (ग) ६
  10. प्रसन्नराघवस्य कर्ता कः ? (क) जयदेवः (ख) मुरारिः  (ग) राजशेखरः

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Harikrishnan
  • Aditya T
  • Adidev C S
  • Nileena Davis
  • Nayana Subhash
  • Krishnendu Sadanandan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोविड्- मृतदेहं स्वीकर्तुं कोपि नास्ति। रुग्णवाहिकाचालकः स्वीकृत्य प्रेतसंस्कारं कृतवान्।

मङ्गलूरु- कोविड् व्यापनं समाजे बृहत्तरं प्रतिसन्धिमसृजत्। एतादृशः प्रतिसन्धिरेव समाजे नायकान् सृजति। तादृशः एकोस्ति मंगलूरुस्थः मुहम्मद् आरिफ् इति रुग्णवाहिकाचालकः। कोविड् बाधया मृतस्य कस्यचन वृद्धस्य मृतदेहसंस्कारार्थम् उद्यम एव आरिफ् वर्यं प्रशस्तं चकार।
अपत्यैः उपेक्षितः वृद्धसदने कालं नीतः वेणुगोपाल रावु इति ६२ वयस्कः कोविड् बाधया मृतः। परं तस्य मृतदेहं स्वीकर्तुं बान्धवाः नागताः। कोविड् संक्रमणभीत्या प्रेतसंस्कारार्थम् अन्यः कोपि नागतः। अस्मिन्नन्तरे आरिफ् सन्नद्धतां प्रकटय्य आगतवान्।
अनाथरूपेण मृतदेहे स्थिते आरक्षिनिलये सूचनां दत्वा आरिफ् वर्यः प्रेतसंस्कारार्थमागतः।