Daily Archives: June 5, 2020

संस्कृताध्यापकसंघस्य नेतृत्वे जालाधारितकक्ष्या

तिरुवनन्तपुरम्- केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य नेतृत्वे संस्कृतकक्ष्यायाः परिपालनाय जालाधारिककक्ष्या प्रवृत्तिपथमानीता। प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं प्रत्येककक्ष्यायाः विशदांशः www.kstfedu.org इति जालपुटे उपलभ्यते।

जालपुटे पाठपुस्तकानि, जालाधारितकक्ष्या, अधिकविस्तरांशः, अनुबन्धप्रवर्तनानि, प्रवृत्तिपुटानि, अभ्यासपुस्तकानि, चित्राणि, चलनचित्राणि, चोद्यावलिश्च क्रमशः वर्तन्ते। छात्राणां इच्छानुसारं कक्ष्यां चेतुमवकाशः अत्र वर्तते।

विश्वः जोर्ज् फ्लोय्ट् वर्याय मुक्तिमदात्। देहसंस्कारः विहितः।

मियामि- वर्णविद्वेषस्य फलत्वेन अमेरिकादेशे आरक्षिणः मर्दनेन व्यापादितस्य जोर्ज् फ्लोय्ट् वर्यस्य देहसंस्कार विधयः सम्पन्नाः। मिन्नेसोट्टा नगरे एव तस्य अन्तिमसंस्कारो विहितः। गुरुवासरे रात्रावारभ्य सहस्रशो जनाः तस्मै आदराञ्जलिमर्पयितुं तत्र समायाताः।

अद्यत्वेन मम ज्येष्ठः आपृछते। तथापि फ्लोय्ट् इति नामधेयः सर्वकालं स्थास्यते इति फ्लोय्ट् वर्यस्य सोदरः टोरन्स् फ्लोय्ट् अवदत्। सहस्रशानां मनस्सु ज्येष्ठः स्थानमलभत इत्यपि स अवदत्।

अस्मिन्नवसरे कृष्णवर्णीयानां प्रति आरक्षिणाम् आक्रमणे अमेरिकायां प्रतिषेधम् अनुवर्तते। मम श्वासः प्रतिरुध्यते इति जोर्ज् फ्लोय्ट् वर्यस्य अन्तिमवतनं मुद्रावाक्यत्वेन स्वीकृत्यैव प्रतिषेधः। गतेन एकसप्ताहेन ट्रम्प् वर्यं विरुध्य अमेरिकायां प्रतिषेधः शक्तरूपेण प्रचलति।