Daily Archives: June 8, 2020

राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।

नवदिल्ली- कोरोणा विषाणोः भूमिकायां सम्पूर्णपिधानस्यायोजनेन पिहितानां विद्यालयानां कलालयानां च अपावरणम् तत्र अध्यापनं च अस्मिन् वर्षे आगस्त् १५ दिनाङ्कादूर्ध्वं भवेत् इति केन्द्रीय-मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः असूचयत्। जूण् तृतीये दिनाङ्के बी.बी.सी. नालिकायाः कृते दत्ते साक्षात्कारे एव मन्त्रिणः एषा सूचना अस्ति।

सम्पूर्णपिधानस्य भागत्वेन मार्च् १६ दिनाङ्के एव राष्ट्रे विद्यालयाः कलालयाश्च पिहिताः अभवन्। ३३ कोटिपरिमिताः छात्राः एव विद्यालयानाम् अपावरणं प्रतीक्ष्य तिष्ठन्ति।

आगस्त १५ दिनाङ्कात् प्रागेव सी.बी.एस्.ई. ऐ.सी.एस्.ई. परीक्षाणां चालनं भविता। जूलै प्रथमतः पञ्चदशदिनाङ्कं यावत् सी.बी.एस्.इ. तथा जूलै प्रथमतः द्वादशपर्यन्तं ऐ.सी.एस्.ई. परीक्षा च आयोजयिॆष्यति। परीक्षाफलप्रख्यापनमपि विद्यालयप्रारम्भात् पूर्वमेव भवेत्।

परिस्थितिचिन्तनम्। – विजयन् वि. पट्टाम्बि।

विश्वं सनातनं प्रोक्तं सर्वप्राणिप्रचोदकम्।

वृक्षसस्यलतादीनामास्थानं वर्णमोहनम्।।

कीटानां मानवानाञ्च पशूनां पक्षिणां तथा।

वासस्थानमेवैतत् समत्वेन प्रकल्पितम्।।

मानवश्च प्रवृद्धो∫थ क्रमशः स्वार्थतत्परः।

सर्वत्र वर्तमानानां जीविनां घातको∫भवत्।।

वायुं हन्ति जलं हन्ति भूमिं हन्ति तथा पुनः।

निर्दोषान् जीविनो हन्ति कष्टं तस्य कुचेष्टितम्।।

अहङ्कारमदोन्मत्तैश्चाधर्मे रतिमाश्रितैः।

मातृभूता धरा रम्या हता तैः स्वार्थपूर्तये।।

यदस्तु कर्म तस्यापि फलं नूनं भविष्यति।

विषाणुभीतिरूपेण चाग्निपातः समागतः।।

जनाश्च भीतिमापन्नाः चिन्ताग्रस्ताश्च निश्चलाः।

पटबद्धमुखा जाताः हन्त! कर्मफलं किमु? ।।

परिस्थितिदिने चास्मिन् चिन्तां कुरुत मानवाः।

समाजस्य च सर्वस्य करणीया सुसंस्थितिः।।

परिस्थितिस्तु विज्ञेया परितः स्थितिरेव नः।

समेषां प्राणिजालानामावासभरिता च सा।।

वृक्षाणां रोपणं कार्यं कार्यं नित्यञ्च पालनम्।

श्रुतं किं नु महद्वाक्यं दशपुत्रसमो द्रुमः।।

दत्वा भोज्यं तथा रक्षां स्नेहं तेषु विधाय च।

प्राणिनः परिपाल्यन्तां सर्वे सन्तु निरामयाः।।

 

शुभचिन्तां भजाम्यहम् (भागः १३५) – 13-06-2020

EPISODE – 135

नूतना समस्या –

“शुभचिन्तां भजाम्यहम्”

ഒന്നാംസ്ഥാനം

“സർവ്വദാ സ്നേഹസമ്പന്നാം
ഗുരുഭക്തിസമന്വിതാം
അന്യോന്യാശ്രയശീലാം ച
ശുഭ ചിന്താം ഭജാമ്യഹം”

Harigovindan Namboothiri

“അഭിനന്ദനങ്ങള്‍”