Daily Archives: June 30, 2020

चीनायाम् अन्यो नूतनः विषाणुः दृष्टः। एष कोरोणा विषाणोरपि मारकः इति शास्त्रज्ञाः।

बीजिङ्-  अविश्वं मृत्युताण्डवं विधास्यन् कोरोणाविषाणुः व्याप्यमानः अस्ति। अस्य पश्चात् भीतिदः अन्यः विषाणुः चीनातः आविर्भूत इति श्रूयते। मानवेषु अत्यधिकम् आपत्करः भवति अयम्। एतावत्पर्यन्तम् अनुपलब्धः सूकरज्वरहेतुकश्च भवत्ययं विषाणुः इति चीनीयगवेषकाः वदन्ति। 2009 वर्षे विश्वे व्याप्तस्य सूकरज्वरस्य समानः आमयः  अनेन सञ्जायते। मानवेष्वपि एनं विषाणुं समपश्यदिति गवेषकाः वदन्ति।

     अथुना उपलभ्यमानं किमपि निवारकौषधम्  अस्य कृते प्रतिरोधकं न भवति। जागरूकता नास्ति चेत् अयं विषाणुः आविश्वं व्याप्यते इति गवेषकाणां सूचना अस्ति।