Category Archives: Online Magazine

प्रार्थये सुमङ्गलम् ।

मित्रका : ! मित्रकाः ! पाठशालां गच्छत
वर्णवस्त्रभूषिताः नव्यस्यूतसंयुताः ।

छत्रमेकं टोपिकाञ्च सञ्चयन्तु सत्वरम्
वर्षकालमस्ति मित्राः ! वर्षणं भविष्यति ।

सावधानं गच्छत यानमार्गमाश्रिताः
प्राप्य लक्ष्यं चावतरन्तु चोत्तमाश्च निर्भयम् ।

गुरुवरान् प्रणम्य भोः वर्गमेत्य सत्वरम्
आश्रयन्तु स्वस्यस्थानमाचरन्तु प्रार्थनाम् ।

संस्कृतं पठन्तु मित्राः संस्कृतं महत्तमम्
सर्वलोकवन्दितं सज्जनैः प्रवर्धितम् ।

संस्कृतेन सन्ततं भाषणं च मित्रकै :
संस्कृतेन सर्वमस्तु संस्कृतेन रक्ष्यते ।

व्यवहरन्तु साधु रीत्या सर्वकालं मित्रका :
उत्तमोत्तमाश्च सन्तु प्रार्थये सुमङ्गलम् ॥

विजयन् वि पट्टाम्पि ।

ജലാഷ്ടകം

ഗ്രീഷ്മാരംഭേ യഥാപൂർവം
സോഷ്ണം ജാതം മഹീതലം!
ജലദിനം സമായാതം (മാർച്ച് 22)
സ്മാരയജ്ജലവൈഭവം!!

ജലാത്തു ജായതെ ജീവ:
ജലേനൈവ വിവർധതെ!
ജലാഭാവേ ഭവേന്നാശ:
ജലം ഹി ജീവനൗഷധം!

കൂപാദ്ധി ജായതെ വാരി
നാളികായാസ്തു കർഹിചിത് !
തത്സർവം സലിലം ഹന്ത
വർഷാദേവ സമുദ്ഗതം!

ജലം ഭൂരി പിബേന്മർത്യ :
ജലം തേ ജീവനൗഷധം!
ജലാഭാവേ ഭവേദ്ദേഹം
സോഷ്ണമസ്വാസ്ഥ്യ പൂരിതം!

ജലം ന മലിനം കുര്യാത്
മൂത്രേണ ച മലേന ച
ജന്തൂനാം സ്നാപനം വർജ്യം
നിദാഘേഷു ജലാശയേ !

അമൃതം ജീവനം തോയം
പയോ ജീവനസാധകം!
നാമാന്തരാണി ചൈതാനി
പ്രസിദ്ധാനി മഹീതലേ !

ജലനാശോ ഭവേന്നൈവ
ജലം തു വിശ്വസംസ്ഥിതം!
രൂപാന്തരമവാപ്യൈതത്
നിലീനം ദേവതാസമം!

ജലാഷ്ടകമിദം നിത്യം
ഹൃദി കൃത്വാ വസേന്നര !
ആചരേച്ച യഥായോഗ്യം
നൂനം ഹി സ്വാസ്ഥ്യവാൻ ഭവേത്!!

Vijayan V Pattambi

नव्यगीतम्।

नव्यगीतम्।

नववर्षीयविभातं जातम् 

दृष्टं मे दिनदर्शनपत्रम् ।

उदयास्तमयौ स्वापविनोदौ

जातौ दैनिकरीत्या भुवने ।

नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ।

अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ।

बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान्
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥

गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्ति : I
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ।

द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्या :।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥

स्नेहादेव हि जन्यो लोक :
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥

                    विजयन् वि. पट्टाम्बी

केरलं मनोहरम्|

केरलं मनोहरं
चारूवृक्षपूरितम्
हारकं चित्तपद्मनां
भूरिजननिवासिनाम्।

हरितशाद्वलैर्युतं
परित :सागरैर्भरम् ।
केरकेदा२सुन्दरं
वीरजनवर्धकम् ॥

‘ केरल ‘ नामैव सम्पन्नं
केरवृक्षकजालकैं : I
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥

वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥

 

Vijayan V Pattambi

सर्वसम्मता भवन्तु ।

( 2023 – 24विद्यालयीय वर्षस्य शुभकामनाः )

जूण् माससमारम्भे
केरलेषु यथाविधि ।
विद्यालया : यथापूर्वं
उद्धाट्यन्ते च सर्वशः ॥

छात्रास्त्वुत्साहिनो भूत्वा
धृत्वा वस्त्रं च नूतनम् ।
आदाय नूतनं छत्रं
गच्छन्ति पुण्यमन्दिरम्॥

प्रप्य विद्यालयं तूर्णं
चारूवर्णैश्च लेपितम् ।
आचार्यांस्तु प्रणम्या /थ
स्वस्थानमार्जयन्तु भोः । ।

भाषापठनसन्दर्भे
संस्कृतं सर्वसम्मतम् ।
स्वीकुरत तमेवात्र
भवतां श्रेयसे मुदा ॥

संस्कृतं सर्वभाषाणां
जननी शक्तिशालिनी ।
सरलं ललितं चैव
संस्कृतं लोकरञ्जकम् ॥

पठनात् संस्कृतस्यास्य
जायेत परमोन्नति : ।
पराश्रयं विना नित्यं
जीवितुं प्रभविष्यथ ॥

परनिन्दां परित्यज्य
परसाहाय्यतत्पराः ।
अहङ्कारं च त्यक्त्वाथ
भवत चोत्तमोत्तमः ॥

पुराणेषु पुराणं तत्
नवीनेषु च नूतनम् ।
संस्कृतं सर्वलोकेभ्यः
चित्त सौख्यप्रदायकम् ॥

इतिहासपुराणानां
सारसर्वस्वमार्जितम् ।
सुभाषितसुगन्धैश्च
भूषितं मम संस्कृतम् ॥

पठत पठत छात्राः
संस्कृतं हि निरन्तरम् ।
पठन्तो संस्कृतं नित्यं
भवेयुः सर्वसम्मताः ॥

विजयन् वि पहाम्पि |

आशंसा वचनम्।

आशंसा वचनम्॥
संस्कृताध्ययने नित्यं 
संस्कृतस्य प्रचारणे । 
गुरुः नारायणो भाति
 यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
 विमलकुलसम्भव : ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
  व्याकरणेषु निष्णातः 
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता 
निपुणश्च प्रभाषणे ॥
यस्मात्तु  विनयनं लेब्धं 
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्ति :
कस्मिन्न क्रियते सुखम्॥
 असुलभे मुहूर्तेस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्य : स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
विजयन् वि. पट्टाम्पि

 

संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर अनुस्मरणम् ।

पावरट्टी साहित्यदीपिका संस्कृत महाविद्यालयस्य स्थापकः भवति संस्कृतप्रणयभाजनं पि टि कुरियाक्कुमास्टर । संस्कृतप्रणयि नस्तस्य पञ्चाशत्तमे चरमवार्षि कावसरे केरल संस्कृत अक्कादमी संस्थया तद्बहुमानार्थं 25000 रुपयकात्मकः पारितोषिकः तथा स्मारकप्रभाषपणञ्च आयोजितमस्ति । धन्ये अस्मिन् मुहूर्ते महदौचित्यमेवैतत् महानुभावस्य जीवितस्य तथा प्रवर्तनानां च स्मरणम् ।    १८८९ तमे वर्षे अक्तूबूर मासस्य चतुर्थे दिने तृशूर प्रान्ते ओरूमयूर् ग्रामे कुरियाकुमास्टर् जनिमलभत। पुलिकोट्टिल् पोरि ञ्चुतारु तथा वटक्कूट्ट् एलियम्मा चास्तां तस्य पितरौ। ग्रामस्थे प्राथमिकविद्यालये तथा पालयूरु विद्यालये चासीत्तस्य अध्ययनम् ।
औपचारिक पठने अतत्परः आङ्ग्लपठनविरोधी चासौ चावक्काट् बोर्ट् विद्यालये पठनार्थ नियुक्तोfपि तस्मान्निवृत्तः अनौपचारिकरीत्या संस्कृतं पठितुमारभत । काव्य नाटाकदिषु असामान्यां व्युत्पत्तिं सम्पादितवानयं पश्चात् कोषिकोटु देशीयात् वाग्भटानन्द : इति नाम्ना प्रसिद्धात् वयलेलेि कुञ्जिक्कण्णन् गुरुक्कल् इत्याचार्याद् . व्याकरणम् अधीतवान् । ततः१९१० तमे वर्षे कोट्टेककाट पोरिञ्चुपुत्री कोच्चुमट रिया तस्य प्रियपत्नी अभवत् । तस्यां पञ्च अपत्यानि जातानि यानि सर्वाणि यथाकालं संस्कृतपठने नियोजितवान् स भाषास्नेही ।

    तदन्तरे कुरियाक्कु मास्टर स्वभवने संस्कृताध्यापनं समारभत । बहवः छात्रास्तत्र पठनाय समागताश्च । १९११ तमे वर्षे समीस्थं मन्दिरं स्वीकृत्य तत्र वैपुल्येन संस्कृत पाठनमायोजयत् । अचिरादेव १९१६ तमे बर्षे तदर्थं मद्रास् सर्वका२स्य अड्डीका२लब्धिश्चाभवत् । ततः १९३२ तमे वर्षे
संस्कृत विद्वान् साहित्यशिरोमणिः इत्यादिषु तत्र अध्ययनं प्रवृत्तम् । वियालयः अयं महाविद्यालयत्वेन परिणतोभवत् । अस्मिन् कर्मणि पुन्नश्शेरी गुरुनाथस्य मार्गदर्शन तस्मै मुपलब्धमासीत् ।

     १९३८ तमे वर्षे विद्यालयस्य आवश्यकं भवनस्य तथा भूमेश्च सम्पादनाय मद्रास् सर्वकारसभा सदस्यस्य एन् गोपाल मेनवस्य गणित पण्डितस्य कोरुमास्टर वर्यस्य तथा पावरट्टी ग्रामाघिकारिणः वि जे जोसफ़ वर्यस्य चापि प्रयत्न: सफलो जातः । महाविघालये चास्मि न्१९६६ वर्षपर्यन्तं प्रांशुपालपद मलड्कृतवान् कुरियाकु मास्टर । पूवत्तूर चेलिश्शरी वासु देवन् इलयत् तत्पुत्रः पि सी वासुदेवन् इलयत्, प्रो के पि नारायण पिषारटि, प्रो यम् पि शङ्कुण्णि नायर , प्रो : एन् डि कृष्णनुण्णी , स्वपुत्रौ पि के प्रान्सिस् , के पि जोस् पि श्रीकु मार न् नायर श्रीमती पि के पद्मावती च तत्र अध्यापकवृत्तिमनुष्ठितवत्सु प्रमुखा आसन् । १९७३ वर्षेस्य फेब्रुवरि मासस्य २३ दिनाङ्के स महात्मा मृत्यवशगः अभूत् ।

  मनीषिणा कुरियाककुमास्टर वर्येण संस्थापितः साहित्यदीपिका संस्कृतमहाविद्यालय: एव पश्चात् पुरनाटुकरा केन्द्रीय संस्कृत महाविद्यालयरूपेण विकासपरिणाममाप्तः। तदात्वे धर्मान्धताभरिते के२लीयसमाजे संस्कृतपठनमवलम्ब्य नवोत्थानप्रवर्तनेषु आमग्नः कुरियाकुमास्टर आदरणीयो भवति तस्य अनुस्मरणम् अभिमानवर्धकमानन्दजनकञ्च ।
” आजीवं स्वीकृतं येन संस्कृतं जीव नव्रतम्।
अर्पये सादरं तस्मै योगिवर्याय वन्दनम्” ॥

विजयन् वि. पट्टाम्पि

ജയ ജയ കേരള ധരണി !

ജയ മേ കേരള ധരണി
ജയതാത് മാമക ജനനി!
മാബലി ശാസിത ശുഭദേ
പാവനചരിതേ ജയതാത്
ജയതാത് ജയതാത്
പാവനചരിതേ ജയതാത് !

ചഞ്ചലജലധി സുഗീതേ
വന്ദിത പാവനചരിതേ !
മംഗളശീലേ ജയതാത്
പഞ്ചമരാഗഭരേ ! സൂഭഗേ . ജയ താത്
.ജയതാത് ജയതാത്
ധീരേ ജനനീ ജയതാത് !

മലയജ ഗന്ധ സമേതേ
ജനതതിപോഷണനിരതേ
ഓഷധിസസ്യ സമൃദ്ധേ ജയതാത്
കേരള പുണ്യധരേ !
ജയതാത് ജയതാത്
മാമക ജനനീ ജയതാത് !

നാനാ ജനതതിപൂർണ്ണേ
സസ്യശ്യാമളവർണ്ണേ!
കേര കദംബിത പുണ്യേ ജയതാത്
മാമക പുണ്യധരേ !
ജയതാത് ജയതാത്
മാമകജനനീ ജയതാത്

 

വിജയൻ വി. പട്ടാമ്പി

जय जय मङ्गलशीले..।

भारतमातः धीरे जननि !
जय जय मङ्गलशीले !
जनततिवन्दितधन्यधरित्री
लसताल्लसतान्नित्यम् ॥

जनहितपालननिरते धन्ये
तावकविजयपताका ।
गगने लसतादतिरुचिरा सा
पवनान्दोलितकलिका ।

जनकोटिभिरतुलमनोज्ञा
वीरजनावलिभरिता ।
स्वतन्त्रभारतधरणी जननी
जयताज्जयदानिशम् ।

सैनिकवीरै : रक्षितसीमः
विन्ध्यहिमाचलदेशः ।
सागरलहरीतरलिततीर :
सुन्दरसुरभिलदेशः ।

शत्रूनखिलं दमनं कृत्वा
जय जय . जननि मनोज्ञे !
ऋषिजनवन्दित धरणी जयता –
ज्जयताज्जयतादनिशम् ॥

रचना-

 

 

 

 

 

 

 

Vijayan V Pattambi

രമണൻ സംസ്കൃതത്തിൽ – ശ്രീ മുത്തലപുരം മോഹൻദാസ്