Daily Archives: June 18, 2020

मधुवाणी प्रकाशिता।

तिरुवनन्तपुरम्- केरलीय़-सार्वजनीनशिक्षामण्डलं पूर्णतया अतितान्त्रिकरीतिमास्थिते साहचर्ये संस्कृतशिक्षणस्य श्रेष्ठतां लक्ष्यीकृत्य राज्य-शैक्षिकानुसन्धानप्रशिक्षण परिषद् सी-डिट्ट् इति संस्थायाः साहाय्येन सम्पादिता संवादपरा अङ्कीयतालिका मधुवाणीनामिका शिक्षामन्त्रिणा सी. रवीन्द्रनाथवर्येण प्रकाशिता।

प्राथमिकस्तरादारभ्य संस्कृतं पठतां छात्राणां संस्कृतपिपठिषूणाम् इतरेषां च अत्यन्तोपकारिका भवतीयम् अङ्कीयतालिका। संस्कृतशिक्षणं सरलं सरसं च कर्तुम् उद्दिश्य इयं प्रवृत्तिः।

अक्षरमालायाः आरभ्य विभक्तिपर्यन्तं संस्कृतबालपाठाः अनिमेशन् साहाय्येन संवादपरत्वेन पठितुं इयमुपकरोति।

एस्.सी.इ.आर्.टी. वेदिरायां सम्पन्ने समारोहे सार्वजनीनशिक्षासचिवः ए षाजहान् वर्यः, शिक्षा निदेशकः के. जीवन् बाबू, एस्.सी.इ.आर्.टी. निदेशकः डो. जे प्रसाद् वर्यः, सर्वशिक्षा केरला निदेशकः डो. ए.पी.कुट्टिकृष्णन्, सी.डिट्ट् प्रतिनिधिः मनोज् कृष्णन्, संस्कृतं रिसर्च् अधिकारी वी. श्रीकण्ठन् इत्येते सन्निहिताः आसन्।

अस्य वर्षस्य पुरी रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता

नवदिल्ली- कोविड् व्यापनस्य साहचर्ये पुरी जगन्नाथमन्दिरे सम्पत्स्यमाना रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता। जूण् २३ दिनाङ्के रथयात्रा निश्चिता आसीत्। यदि रथयात्राम् अनुमिनोति तर्हि जगन्नाथः कुप्यते इति मुख्यन्यायाधीशः एस्.ए. बोब्डे वर्यः अभिप्रैति स्म।
रथयात्रामनुबन्ध्य विंशति दिनानि यावत् विशेषकार्यक्रमाः वर्तन्ते। मन्दिरान्तर्भागे धार्मिककार्यक्रमम् आयोजयितुम् अनुमतिः दातव्या इति सोलिसिट्टर् जनरल् तुषार् मेत्ता वर्यः प्रार्थयत्। परं धर्मसम्बन्धिनि कार्यक्रमे किं भवेत् इति नूनं ज्ञायते इति मुख्यन्यायाधीशः अवदत्।

     ओडीषायाः इतरभागेष्वपि रथयात्रां स्थगयितुं न्यायालयः ओडीषासर्वकारं निरदिशत्।

वृत्तिसाध्यतां प्रवर्धयितुं नूतना परियोजना प्रधानमन्त्रिणा घोषिता, व्ययः50000 कोटि रूप्यकाणि।

तिरुवनन्तपुरम्- ग्रामेषु नूतनां वृत्तिसाध्यतां संवर्धयितुं केन्द्रसर्वकारस्य नूतना परियोजना आरभ्यते। गरीब् कल्याण् रोज्गार् योजना इति पद्धतिः प्रधानमन्त्री नरेन्द्रमोदी वर्यः 20 दिनाङ्के उद्घाटयिष्यति। षट्सु राज्येषु 116 मण्डलेषु 125 दिनानि यावत् प्रवर्तमाना रचनापद्धतिरस्तायम्। 50000 कोटिरूप्यकाणां व्ययं प्रतीक्ष्यमाणया परियोजनया पश्चात्तलविकासस्य वृत्तिसाध्यतायाश्च दृढीकरणमेवोद्दिश्यते।

इतरराज्येभ्य प्रतिनिवृत्तमानानां कर्मकराणां तता ग्रामीणानां च कृते इयं पद्धतिः। बिहार् मुख्यमन्त्रिणः  नितीष् कुमार् वर्यस्य तता उपमुख्यमन्त्रिणः सुसील् कुमार् मोदी वर्यस्य च सान्निध्ये 20 दिनाङ्के प्रातः 11 वादने वीडियो द्वारा एव प्रधानमन्त्री उद्घाटयिष्यति।

     बिहारे खगारिया मण्डले तेलिहार् ग्रामे एव पद्धतेरारम्भः। विविधानि 25 निर्माणप्रवर्तनानि 125 दिनेन परिसमाप्यन्ते।