Monthly Archives: June 2020

चीनायाम् अन्यो नूतनः विषाणुः दृष्टः। एष कोरोणा विषाणोरपि मारकः इति शास्त्रज्ञाः।

बीजिङ्-  अविश्वं मृत्युताण्डवं विधास्यन् कोरोणाविषाणुः व्याप्यमानः अस्ति। अस्य पश्चात् भीतिदः अन्यः विषाणुः चीनातः आविर्भूत इति श्रूयते। मानवेषु अत्यधिकम् आपत्करः भवति अयम्। एतावत्पर्यन्तम् अनुपलब्धः सूकरज्वरहेतुकश्च भवत्ययं विषाणुः इति चीनीयगवेषकाः वदन्ति। 2009 वर्षे विश्वे व्याप्तस्य सूकरज्वरस्य समानः आमयः  अनेन सञ्जायते। मानवेष्वपि एनं विषाणुं समपश्यदिति गवेषकाः वदन्ति।

     अथुना उपलभ्यमानं किमपि निवारकौषधम्  अस्य कृते प्रतिरोधकं न भवति। जागरूकता नास्ति चेत् अयं विषाणुः आविश्वं व्याप्यते इति गवेषकाणां सूचना अस्ति।

केरलेषु एस्.एस्.एल्.सी. परीक्षापरिणामः श्वः घोषयिष्यति।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्यएस्एल्.सी. परीक्षापरिणामः 30-05-2020  मध्याह्ने द्विवादने घोषयिष्यति। कैट् संस्थायाः जालपुटमभिव्याप्य बहुषु जालपुटेषु परीक्षापरिणामः उपलभ्यते। www.result.kite.kerala.gov.in इति जालपुटद्वारा तथा सफलं 2020 इति मोबैल् आप् द्वारा च परीक्षापरिणामं ज्ञातुं कैट् संस्था सौविध्यं समायोजयत्। परीक्षापरिणामः वैयक्तिकतया, विद्यालयाधिष्ठितया, शिक्षामण्डलाधिष्ठितया, च उपलभ्यते। तद्वत्  परीक्षापरिणामविशकलनं विषयाधिष्ठितमपि जालपुटेषु उपलभ्यते।

कोविड् भीत्या स्थगिता परीक्षा  मेय् मासे पुनरारब्धा। मूल्यनिर्णयश्च समयानुसारं समाप्तः। जूलै मासे एव एकादशकक्ष्यायाः कृते तथा बिरुदकक्ष्यायाः कृते च प्रवेशकार्यक्रमः आरभ्यते।

प्रतीघातो भयानकः (भागः १३८) – 04-07-2020

EPISODE – 138

नूतना समस्या –

“प्रतीघातो भयानकः”

ഒന്നാംസ്ഥാനം

“പ്രതിരോധേSതീവ ശ്രദ്ധാ ചേത്
കൊറോണാവ്യാപനം നഹി
അശ്രദ്ധാ പ്രത്യുതശ്ചേത്തു
പ്രതീഘാതോ ഭയാനക:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

विश्वेस्मिन् कोविड् रोगिणां संख्या एककोटिपरिमिता जाता।

वाषिङ्टण्- विश्वेस्मिन् कोरोणा विषाणुजन्या महामारी एककोटिपरिमितान् जनान् रोगिणः अकरोत्। पञ्चलक्षाधिकानां जनानां जीवहानिरपि रोगेणानेन जाता। विश्वे कोविड् व्याधिना ग्रस्ते १८४ दिने अतीते एव रोगबाधितानां संख्या एककोटिपरा जाता। एतावत्पर्यन्तं विषाणुव्यापनस्य वृद्धिरेव जायते न तु क्षयः इति विश्व-स्वास्थ्य-संस्थायाः सूचना।

चीनादेशस्य वुहान् मत्स्य-मांसापणात् उद्भूय आविश्वं जनान् परिभ्रान्तान् कुर्वन् अयं विषाणुः १८५ राष्ट्राणि अभिव्याप्य तिष्ठति।

अमेरिकायामेव रोगबाधितानां तथा मृतानां च संख्या अधिका दृश्यते। तत्र पञ्चविंशति लक्षं जनाः रोगबाधिताः १.२८ लक्षं जनाः मृताश्च सन्ति। द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। तत्र १३.१५ लक्षं रोगिणः तेषु ५७१०३ जनाः मृताश्च।

रोगिणां संख्यासु तृतीयस्थाने रष्या चतुर्थस्थाने भारतं चास्ति। भारते ५.२ लक्षं जनेषु कोविड् स्थिरीकृता। १५००० जनाः मृताश्च सन्ति। दैनंदिनरोगिणां संख्यासु भारतं रष्याम् अतिक्रामति।

PRASNOTHARAM (भागः १३८) – 04-07-2020

EPISODE – 138

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विक्रमोर्वशीयं केन विरचितं नाटकं भवति ? (क) भासेन   (ख) कालिदासेन  (ग) शूद्रकेन
  2. विक्रमोर्वशीयनाटके कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग)  ७
  3. विक्रमोर्वशीयनाटके नायकः कः ?  (क) विक्रमादित्यः   (ख) चन्द्रगुप्तः  (ग) पुरूरवस्
  4. मालविकाग्निमित्रं नाटके विदूषकः कः?  (क) गौतमः   (ख) माढऴ्यः  (ग) मैत्रेयः 
  5. मालविकाग्निमित्रं नाटके कति अङ्काः सन्ति? (क) ४   (ख) ५   (ग) ६
  6. मालविकाग्निमित्रं नाटके अग्निमित्रस्य प्रधानमहिषी का ? (क) धारिणी   (ख) इरावती   (ग) कौशिकी
  7. अग्निमित्रस्य प्रेमभाजी का ? (क) मालविका   (ख) मदनिका  (ग) वसन्तसेना
  8. मृच्छकटिकस्य कर्ता कः  ?  (क) विशाखदत्तः   (ख) भासः   (ग) शूद्रकः
  9. मृच्छकटिके कति अङ्काः सन्ति ? (क) ८  (ख) ९   (ग) १०
  10. मृच्छकटिके चारुदत्तस्य पुत्रः कः ?  (क) वसुमित्रः  (ख) रोहसेनः  (ग) संवाहकः

ഈയാഴ്ചയിലെ വിജയി

ADITYA T

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Suchithra S
  • Sreya K
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

प्रवासो हन्त ! दुस्सहः ( भागः १३७) – 27-06-2020

EPISODE – 137

नूतना समस्या-

 

“प्रवासो हन्त ! दुस्सहः”

ഒന്നാംസ്ഥാനം

“രോഗാധിക്യേന വിഭ്രാന്തി:
കർമാഭാവാദ്ധനക്ഷതി:
സർവ്വത്രാനിശ്ചിതത്വം ച
പ്രവാസോ ഹന്ത! ദുസ്സഹ:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

केरलराज्ये षट्सु मण्डलेषु अतीवजागरूकतानि्देशः, नियनत्रणानाम् अतिलङ्घनं दण्डाय कल्पयति।

तिरुवनन्तपुरम्-  कोविड्प्रभवमज्ञातवन्तः रोगिणः केषुचिन्मण्डलेषु अधिकाः सन्ति। तिरुवनन्तपुरम्, तृशूर्, पालक्काट्, कण्णूर्, मलप्पुरम्, इत्येतानि सन्ति तानि मण्डलानि। तत्र नियन्त्रणानि कठिनानि क्रियन्ते। आपणेषु नियन्त्रितस्थानेषु च कठिना जागरूकता निर्दिष्टा।

     नियन्त्रितस्थानमभिव्याप्य तृशूर् नगरं भागिकतया पिहितं वर्तते। नियन्त्रणानि कठिनीकृतेषु स्थलेषु सेवार्थम् आरक्षिणः अथिकतया नियुक्ताः। नगरप्रदेशेषु जनसञ्चयस्थलेषु च आरक्षिणः अधिकाः विन्यस्ताः। इतः परं उपदेशः न भविष्यति, दण्डं कर्शनं कर्तुमपि आरक्षिदलाय निर्देशो दत्तः।

     आुणानि केन्द्रीकृत्य संयुक्तपरिशोधनां कर्तुं स्वास्थ्यविभागः सन्नह्यति। सामाजिकान्तरपालनं, मुखावरणधारणं  इत्यादिषु कार्कश्यं पालयिष्यति। विमानपत्तनेषु प्रतिरोधकपरीक्षां विधातुमपि निर्णयः अस्ति यत्र प्रवासिनः विना कोविड्परिशोधनमागच्छन्ति।

पुरस्सराः भवाम भोः – कोरोणा जागरणगीतम्।

Plus 2 Videos

कोरोणा विषाणोः आक्रमणम् अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः पूर्वसूचना।

न्यूयोर्क्-  कोरोणा विषाणोः आक्रमणम् इतः परमपि अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः जागरूकतानुर्देशः। पूर्णपिधाने  प्रत्यादत्ते विषाणोः व्यापनं रूक्षं स्यादिति संस्था पूर्वसूचनां ददाति। अस्मिन्नन्तरे कोविड् रोगं राजनैतिकविषयकं कर्तुं परिश्रमः अपलपनीय एवेति विश्व स्वास्थ्य संस्था सामान्यनिदेशकः डोः टेड्रोस् अदानें अवदत्।

     स्वास्थ्यमण्डले अनुभूयमाना प्रतिसन्धिः इत्यतो अधिकं सामाजिकंम् आर्थिकं राजनैतिकं च प्रतिसन्धिं प्रत्येव कोरोणा अस्मान् नयति। अस्य परिणितफलं दशाब्धानि यावत् अस्माभिः अभिमुखीकर्तव्यम् इत्यपि डो. टेड्रोस् न्यगादीत्।

     एषा विपत् लोकाः सम्भूय अभिमुखीकर्तव्या। अतः अस्ममाभिः जागरूकैः भाव्यम्। विषाणुः यावत्कालम् अत्र स्थास्यति, एतस्य उन्मूलनं साध्यं वा इत्यादिकं एतावत्पर्यन्तं नापावृतम् वर्तते।