Monthly Archives: January 2020

नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमितेः आभिमुख्ये संस्कृतं ह्रस्वचलचित्राणां मेलनं समायोजयति। प्रथम-द्वितीय-तृतीयस्थानमाप्तानां चलचित्राणां धनराश्पुरस्कारं शिल्पञ्च सम्मानयति। अपि च निदेशनं पटकथा, नटः, नटी इत्येतेभ्यः अपि पुरस्काराः दीयन्ते।
२०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट नगरसभा गृहे आयोज्यमाने चलचित्रोत्सवे प्रमुखानां पुरतः चलचित्राणि प्रदर्शयिष्यति। तस्यां वेदिकायामेव पुरस्काराः अपि दीयन्ते।

  • अर्धहोरायाः न्यूनदैर्घ्याणां चलचित्राणामेव मत्सराधिकारः।
  • चलचित्रस्य भाषा संस्कृतं भवेत्।
  • ३० निमेषादधिकं दैर्घ्यं न स्यात्।
  • आङ्गले मलयाळे वा सम्भाषणपरिभाषा देया।
  • धर्म-जाति-सङ्घटनानाम् अवहेलनपरं स्तुतिपरं वा न स्युः।
  • अनाचारः नारीविरुद्धता, मादकवस्तूनि इत्यादीनां प्रोत्साहनपराणि न स्य़ुः।
  • धर्मनिरपेक्षता, संविधानं, बालाधिकारः, मानवाधिकारः इत्यादीनां हानिकराणि न स्युः
  • मूल्यनिर्णेतृणां निर्णयः अन्तिमः स्यात्।

फिब्रुवरी ५ दिनाङ्कः एव अन्तिमतिथिः।  डी.वी.डी. तालिकायां मुद्रितानि चित्राणि पत्रालयद्वारा प्रेषणीयानि।

PRASNOTHARAM (भागः ११५) – 25-01-2020

EPISODE – 115

 

प्रश्नोत्तरम्।

 

 

  1. बालकः श्वः विद्यालयं ——–। (क) गमिष्यामि  (ख) गमिष्यसि  (ग) गमिष्यति
  2. त्वं कदा विदेशं ———?(क) गमिष्यति  (ख) गमिष्यामि (ग) गमिष्यसि
  3. अहम् आगामि मासे ——–।(क) गमिष्यामि  (ख) गमिष्यति  (ग) गमिष्यसि
  4. परीक्षा आगामि मासे ———। (क) भविष्यसि (ख) भविष्यति (ग) भविष्यन्ति
  5. छात्रः श्वः कथां ———। (क) वदिष्यति  (ख) वदिष्यसि (ग) वदिष्यामि
  6. वयं पाठान् ——–।  (क) पठिष्यन्ति  (ख) पठिष्यामः (ग) पठिष्यथ
  7. अध्यापकः श्वः नूतनपाठं ———। (क) पाठयिष्यति  (ख) पाठयिष्यथ (ग) पाठयिष्यसि
  8. यूयं कदा चित्रं ——–। (क) द्रक्ष्यन्ति  (ख) द्रक्ष्यथ   (ग) द्रक्ष्यामः
  9.  ——–दिल्लीं गमिष्यावः । (क) अहं   (ख) आवां  (ग) वयम्
  10.  ——–गीतं गास्यथः । (क) यूयं (ख) त्वं (ग) युवाम्

ഈയാഴ്ചയിലെ വിജയി

RAJESWARI S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Rjeswari S
  • Maya P R
  • Divyachithran N V
  • Sathi M
  • Mahesh Krishna Tejaswi
  • Greeshma Francis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

 

 

Last date: 25-01-2020

राष्ट्रिय-संस्कृत-संगोष्ठीं समायोजयत्।

तिरुवल्ला- सर्वासां भाषणां जननीभूतस्य संस्कृतस्य बले एव भारतस्य संस्कृतिः पारम्पर्यं च पुष्टमभवदिति लोक्सभासदस्यः आन्टो आन्टणिवर्यः अवदत्। सार्वजनीनशिक्षाविभागस्य संस्कृतम् अक्कादमिकसमित्या आयोदितायाः राष्ट्रिय-संस्कृत-संगोष्ठ्याः औपचारिरम् उद्घाटनं विधास्यन् भाषमाणः आसीदयम्।

विधानसभासदस्यः मात्यू टी तोमस् अध्यक्षः आसीत्। चलचित्रनिदेशकः ब्लसी वर्यः, राज्यशैक्षिका -नुसन्धानप्रशिक्षणसमितेः निदेशकः डो. जे. प्रसाद् वर्यः, प्रोफ. कटम्मनिट्ट वासुदेवन् पिल्ला, नगरसभाध्यक्षः चेरियान् पोलच्चिरक्कल् प्रभृतयः भषणमकुर्वन्।

द्राविडभाषासु संस्कृतस्य प्रभावः इति विषये आसीत् संगोष्ठी। राष्ट्रिय-संस्कृत-संस्थानम् मुक्तविश्विद्यालयस्य शृङ्गेरी परिसरे साहित्यविभागाध्यक्षः डो. राघवेन्द्रभट्, पुरनाट्टुकरा परिसरे सहयोगिप्राध्यापकः डो. विश्वनाथन् च प्रबन्धौ प्रास्तौताम्। प्रोफ. वी माधवन् पिल्ला वर्यः चर्चामाध्यस्थः आसीत्। पटयणि इति कलारूपं वेदिकायां प्रस्तुतमासीत्।

निर्भया व्यवहारे अभीशस्तृणां २२ दिनाङ्के मृत्युदण्डविधानाय उपस्तम्भः।

नवदिल्ली- निर्भया बलात्संगव्यवहारे अभिशस्तृणां मृत्यूदण्डः अस्मिन् मासे २२ दिनाङ्के न भविष्यति। अभिशस्तृषु एकेन दिल्ली तीस् हसारी न्यायालये समर्पिते आवेदने न्यायालयेन तद्दिनस्य विधानम् उपालम्भितम्। अनेनैव न्यायालयेन पूर्व एतेषां मृत्युदण्डाय अनुमतिः दत्ता आसीत्।

अभिशस्तृणां मृत्युदण्डविधानाय दत्तः आदेशः न पुनरवलोकयति। परन्तु दया आवेदनं न्यायालयस्य पुरतः अस्तीत्यतः २२ दिनाङ्के मृत्युदण्डं विधातुं दत्तः आदेशस्य एव उपालम्भः। एतदर्थं तिहार् कारागारस्य अधिकारिणे आदेशो दत्तः।

मृत्युदण्डः प्राप्तेषु चतुर्षु अभिशस्तृषु एकः मुकेष् सिंह् एव दयावेदनं समार्पयत्।

भीकरैः साकं गृहीतम् आरक्षकदलोपनिदेशकं सेनायाः निष्कासयितुं केन्द्रसर्वकारस्य अनुमतिः अभ्यर्थिता।

श्रीनगर्- काश्मीरात् भीकरैः साकं गृहीतम् आरक्षकोपनिदेशकं देवीन्दर् सिङ् वर्यम् आरक्षकसेनातः निष्कासयितुम् उद्यमः। एतदर्थं अनुमतिमभ्यर्थ्य गृहमन्त्रालयं प्रति लेखं प्रैषयदिति काश्मीर् आरक्षक दलाध्यक्षः दिल्बाग् सिंह् वर्यः वार्तासम्मेलने न्यगादीत्।

अनुमतिलब्ध्यनन्तरमेव निष्कासनं भवेत्। दिवसद्वयात् पूर्वं देवीन्दर् सिंहं सेनातः उत्सर्जितमासीत्। विविधानाम् अन्वेषणसंघानां प्रश्नसमये देवीन्दर् सिंहेन अनावृतानि कार्याणि बहिरानेतुम् अधुना न शक्यते इति काष्मीर् आरक्षकाध्यक्षः अवदत्।

हिस्बुल् मुजाहिदीन् भीकराभ्यां नवीद् बाव, अल्ताफ् इत्येतेभ्या् साकं गते शनिवासरे देवीन्दर् सींहः गृहीतः आसीत्।

करन्यूनीकरणाय निक्षेपपरिधिः २.५ लक्षं कारयेत्।

नवदिल्ली- वेतनायविभागानां कर्मकराणाम् आगामिनि अर्थसङ्कल्पे आश्वासाय अवकाशः वर्तते। करन्यूनीकरणाय निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षत्वेन वर्धापयेत्।

८० सी. इति आयकरविभागस्य पङ्क्तौ विभागान्तरम् अन्तर्भावयितुं साध्यता अस्तीति एतत्सम्बन्धि वृत्तम् असूचयत्। राष्ट्रिय-बचत-प्रमाणपत्रे ५०००० रूप्यकाणि पर्यन्तं करन्यूनतां दातुमेव सन्नाहः अस्ति।

सार्वजनिक दीर्घदर्शन निधेः(पी.पी.एफ. ) निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षं कारयितुं साध्यता अस्ति।

परिवाराणां निक्षेपनिधौ बृहती न्यूनता सञ्जाता इत्येतदेव करन्यूनतानिक्षेपपरिधिं वर्घापयितुं सर्वकारं प्रैरयत्।

तत्त्याज्यं बहुमूल्यकम् (भागः ११४) – 18-01-2020

EPISODE – 114

नूतना समस्या –

“तत्त्याज्यं बहुमूल्यकम्”

ഒന്നാംസ്ഥാനം

ആഡംബരഭ്രമോനിത്യം
അധുനാ വർധതേ ഖലു
ശാശ്വതാനന്ദ സൗഖ്യായ
തത്യാജ്യം ബഹുമൂല്യകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

मरट् देशे प्रासादसमुच्चयं पूर्णतया उन्मूलितम्।

कोच्ची- मरट् देशे नियमलङ्घनेन निर्मितेषु प्रासादसमुच्चयेषु अन्तिमं गोल्डन् कायलोरम् इति समुच्चयमपि वज्रचूर्णमभवत्। अनेन केरलान् आकाङ्क्षया स्थापयन् दिवसद्वयात्मकस्य उन्मूलनदौत्यस्य अन्त्यमभवत्। राज्यस्यास्य इतिहासे चत्वार् समुच्चयानि एवं भग्नानि अभवन्। समुच्चयस्य समीपवर्ति अङ्गण्वाटी मन्दिरं सुरक्षितं तिष्ठति। तस्य मन्दिरस्य प्राकारम् ईषद्भग्नं जातम्।

द्वितीये दिने रविवासरे सायं २.३० वादने एव प्रासादमभञ्जयत्। एतद् अर्धहोरावधिकं विलम्बेन जातम्। स्फोटनाय १.३० वादनमेव निश्चितमासीत्। परं काहलं वादयितुं विलम्बो जातः।

PRASNOTHARAM (भागः ११४) – 18-01-2020

EPISODE – 114

 

प्रश्नोत्तरम्।

 

 

  1. सः गृहं ——। (क) गतवाऩ्  (ख) गतवती  (ग) गतवत्
  2. बालकौ पाठं ——–। (क) पठितवान्  (ख) पठितवन्तः  (ग) पठितवन्तौ
  3. अहं विदेशं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  4. आवां चित्रं ——-।(क) दृष्टवन्तौ  (ख) दृष्टवान्  (ग)  दृष्टवन्तः
  5. वयं मधुरं ——-। (क) खादितवान्  (ख) खादितवन्तः (ग) खादितवन्तौ
  6. ——– चित्रं दृष्टवती ।(क) सः  (ख) तौ  (ग) सा
  7. ——–संस्कृतं  लिखितवन्तः । (क) ते   (ख) तौ  (ग) सः
  8. ——–सायंकाले पठितवन्तौ ।(क) अहं    (ख) आवां  (ग) वयं
  9. ——– नृत्तं कृतवत्यौ । (क) बालिका  (ख) बालिके  (ग) बालिकाः
  10. ——–जलं पीतवन्तः । (क) त्वं    (ख) युवां  (ग) यूयं

ഈയാഴ്ചയിലെ വിജയി

PARVATHI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • PARVATHI
  • Rajani M
  • Greeshma Francis
  • Mahesh Krishna Tejaswi
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नववर्षगीतम् – विजयन् वि. पट्टाम्बि।

नववर्षं सामोदं भुवनं मे प्राप्तं

शान्तमिदं चित्तं तु सन्तोषपूर्णम्।

नानाजनततिभरितो मामकदेशो

मधुभरितकुसुमयुतमतुलमुद्यानम्।।

हेैन्दव क्रैस्तव जनततिरिह नित्यं

सन्तोषभावेन वसति चिरकालम्।

इस्लाम पार्सी सिख् बौद्धजनाश्चात्र

सोदरभावेन सन्तोषचित्ताः।।

किमेषा घोषणा सर्वत्र देशे

किमेतच्चित्तं मे सोद्वेगपूर्णम्।

निवसन्ति मम देशे ये ये बहुकालं

तैरेव नागरिकजनतात्र सत्यम्।।

कुरुत नहि सोदराः दुःखं हृदि नित्यं

मानसमनुपमसागरकल्पम्।

नैवात्र भीतिः नैवात्र कोपो

नैवात्र मात्सर्यरोषाग्निबाधा।।

भवतु मे देशोयं मुदभरितं नित्यं

जनततिः सर्वथा सोदरकल्पा।

नहि कलहो नहि द्वेषो भीषणाश्चत्र

सकलजनहृदयमिह शान्ततामेतु।।