Daily Archives: January 12, 2020

मरट् देशे प्रासादसमुच्चयं पूर्णतया उन्मूलितम्।

कोच्ची- मरट् देशे नियमलङ्घनेन निर्मितेषु प्रासादसमुच्चयेषु अन्तिमं गोल्डन् कायलोरम् इति समुच्चयमपि वज्रचूर्णमभवत्। अनेन केरलान् आकाङ्क्षया स्थापयन् दिवसद्वयात्मकस्य उन्मूलनदौत्यस्य अन्त्यमभवत्। राज्यस्यास्य इतिहासे चत्वार् समुच्चयानि एवं भग्नानि अभवन्। समुच्चयस्य समीपवर्ति अङ्गण्वाटी मन्दिरं सुरक्षितं तिष्ठति। तस्य मन्दिरस्य प्राकारम् ईषद्भग्नं जातम्।

द्वितीये दिने रविवासरे सायं २.३० वादने एव प्रासादमभञ्जयत्। एतद् अर्धहोरावधिकं विलम्बेन जातम्। स्फोटनाय १.३० वादनमेव निश्चितमासीत्। परं काहलं वादयितुं विलम्बो जातः।

PRASNOTHARAM (भागः ११४) – 18-01-2020

EPISODE – 114

 

प्रश्नोत्तरम्।

 

 

  1. सः गृहं ——। (क) गतवाऩ्  (ख) गतवती  (ग) गतवत्
  2. बालकौ पाठं ——–। (क) पठितवान्  (ख) पठितवन्तः  (ग) पठितवन्तौ
  3. अहं विदेशं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  4. आवां चित्रं ——-।(क) दृष्टवन्तौ  (ख) दृष्टवान्  (ग)  दृष्टवन्तः
  5. वयं मधुरं ——-। (क) खादितवान्  (ख) खादितवन्तः (ग) खादितवन्तौ
  6. ——– चित्रं दृष्टवती ।(क) सः  (ख) तौ  (ग) सा
  7. ——–संस्कृतं  लिखितवन्तः । (क) ते   (ख) तौ  (ग) सः
  8. ——–सायंकाले पठितवन्तौ ।(क) अहं    (ख) आवां  (ग) वयं
  9. ——– नृत्तं कृतवत्यौ । (क) बालिका  (ख) बालिके  (ग) बालिकाः
  10. ——–जलं पीतवन्तः । (क) त्वं    (ख) युवां  (ग) यूयं

ഈയാഴ്ചയിലെ വിജയി

PARVATHI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • PARVATHI
  • Rajani M
  • Greeshma Francis
  • Mahesh Krishna Tejaswi
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”