करन्यूनीकरणाय निक्षेपपरिधिः २.५ लक्षं कारयेत्।

नवदिल्ली- वेतनायविभागानां कर्मकराणाम् आगामिनि अर्थसङ्कल्पे आश्वासाय अवकाशः वर्तते। करन्यूनीकरणाय निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षत्वेन वर्धापयेत्।

८० सी. इति आयकरविभागस्य पङ्क्तौ विभागान्तरम् अन्तर्भावयितुं साध्यता अस्तीति एतत्सम्बन्धि वृत्तम् असूचयत्। राष्ट्रिय-बचत-प्रमाणपत्रे ५०००० रूप्यकाणि पर्यन्तं करन्यूनतां दातुमेव सन्नाहः अस्ति।

सार्वजनिक दीर्घदर्शन निधेः(पी.पी.एफ. ) निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षं कारयितुं साध्यता अस्ति।

परिवाराणां निक्षेपनिधौ बृहती न्यूनता सञ्जाता इत्येतदेव करन्यूनतानिक्षेपपरिधिं वर्घापयितुं सर्वकारं प्रैरयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *