राष्ट्रिय-संस्कृत-संगोष्ठीं समायोजयत्।

तिरुवल्ला- सर्वासां भाषणां जननीभूतस्य संस्कृतस्य बले एव भारतस्य संस्कृतिः पारम्पर्यं च पुष्टमभवदिति लोक्सभासदस्यः आन्टो आन्टणिवर्यः अवदत्। सार्वजनीनशिक्षाविभागस्य संस्कृतम् अक्कादमिकसमित्या आयोदितायाः राष्ट्रिय-संस्कृत-संगोष्ठ्याः औपचारिरम् उद्घाटनं विधास्यन् भाषमाणः आसीदयम्।

विधानसभासदस्यः मात्यू टी तोमस् अध्यक्षः आसीत्। चलचित्रनिदेशकः ब्लसी वर्यः, राज्यशैक्षिका -नुसन्धानप्रशिक्षणसमितेः निदेशकः डो. जे. प्रसाद् वर्यः, प्रोफ. कटम्मनिट्ट वासुदेवन् पिल्ला, नगरसभाध्यक्षः चेरियान् पोलच्चिरक्कल् प्रभृतयः भषणमकुर्वन्।

द्राविडभाषासु संस्कृतस्य प्रभावः इति विषये आसीत् संगोष्ठी। राष्ट्रिय-संस्कृत-संस्थानम् मुक्तविश्विद्यालयस्य शृङ्गेरी परिसरे साहित्यविभागाध्यक्षः डो. राघवेन्द्रभट्, पुरनाट्टुकरा परिसरे सहयोगिप्राध्यापकः डो. विश्वनाथन् च प्रबन्धौ प्रास्तौताम्। प्रोफ. वी माधवन् पिल्ला वर्यः चर्चामाध्यस्थः आसीत्। पटयणि इति कलारूपं वेदिकायां प्रस्तुतमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *