नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमितेः आभिमुख्ये संस्कृतं ह्रस्वचलचित्राणां मेलनं समायोजयति। प्रथम-द्वितीय-तृतीयस्थानमाप्तानां चलचित्राणां धनराश्पुरस्कारं शिल्पञ्च सम्मानयति। अपि च निदेशनं पटकथा, नटः, नटी इत्येतेभ्यः अपि पुरस्काराः दीयन्ते।
२०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट नगरसभा गृहे आयोज्यमाने चलचित्रोत्सवे प्रमुखानां पुरतः चलचित्राणि प्रदर्शयिष्यति। तस्यां वेदिकायामेव पुरस्काराः अपि दीयन्ते।

  • अर्धहोरायाः न्यूनदैर्घ्याणां चलचित्राणामेव मत्सराधिकारः।
  • चलचित्रस्य भाषा संस्कृतं भवेत्।
  • ३० निमेषादधिकं दैर्घ्यं न स्यात्।
  • आङ्गले मलयाळे वा सम्भाषणपरिभाषा देया।
  • धर्म-जाति-सङ्घटनानाम् अवहेलनपरं स्तुतिपरं वा न स्युः।
  • अनाचारः नारीविरुद्धता, मादकवस्तूनि इत्यादीनां प्रोत्साहनपराणि न स्य़ुः।
  • धर्मनिरपेक्षता, संविधानं, बालाधिकारः, मानवाधिकारः इत्यादीनां हानिकराणि न स्युः
  • मूल्यनिर्णेतृणां निर्णयः अन्तिमः स्यात्।

फिब्रुवरी ५ दिनाङ्कः एव अन्तिमतिथिः।  डी.वी.डी. तालिकायां मुद्रितानि चित्राणि पत्रालयद्वारा प्रेषणीयानि।

3 Responses to नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

  1. Adarsh says:

    ബന്ധപ്പെടേണ്ട നമ്പർ

Leave a Reply

Your email address will not be published. Required fields are marked *