मरट् देशे प्रासादसमुच्चयं पूर्णतया उन्मूलितम्।

कोच्ची- मरट् देशे नियमलङ्घनेन निर्मितेषु प्रासादसमुच्चयेषु अन्तिमं गोल्डन् कायलोरम् इति समुच्चयमपि वज्रचूर्णमभवत्। अनेन केरलान् आकाङ्क्षया स्थापयन् दिवसद्वयात्मकस्य उन्मूलनदौत्यस्य अन्त्यमभवत्। राज्यस्यास्य इतिहासे चत्वार् समुच्चयानि एवं भग्नानि अभवन्। समुच्चयस्य समीपवर्ति अङ्गण्वाटी मन्दिरं सुरक्षितं तिष्ठति। तस्य मन्दिरस्य प्राकारम् ईषद्भग्नं जातम्।

द्वितीये दिने रविवासरे सायं २.३० वादने एव प्रासादमभञ्जयत्। एतद् अर्धहोरावधिकं विलम्बेन जातम्। स्फोटनाय १.३० वादनमेव निश्चितमासीत्। परं काहलं वादयितुं विलम्बो जातः।

Leave a Reply

Your email address will not be published. Required fields are marked *