Daily Archives: January 5, 2020

व्यर्थं हि तस्य जीवितम् (भागः-११३) – 11-01-2020

EPISODE – 113

नूतना समस्या –

“व्यर्थं हि तस्य जीवितम्”

ഒന്നാംസ്ഥാനം

മഹാഭാഗ്യേന ലബ്ധം സ്യാത്
മർത്യജന്മം ന സംശയ:
ധർമചിന്താവിഹീനശ്ചേത്
വ്യർഥം ഹി തസ്യ ജീവിതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

इरानस्य प्रत्याक्रमणम्, बाग्दादस्थस्य अमेरिकास्थानपतिकार्यालयस्य समीपं क्षेपण्याक्रमणम्।

बाग्दाद्- पश्चिमेष्याप्रान्ते आशङ्कां प्रवर्धयन् इराख् राजधानीभूते बाग्दादे पुनरपि क्षेपण्याक्रमणम्। बाग्दादे अमेरिक्कास्थानपतिकार्यालयस्य समीपमेव शनिवासरे क्षेपण्याक्रमणमभूत्। अस्यां घटनायां मानवमृत्युः नावेदित इति सैन्यं व्यजिज्ञपत्।

बलाद् वायुसेनाशिबिरमपि स्थानपतिकार्यालयस्य समीपमेव। अपि च अतीव सुरक्षितमेखलायामेव क्षेपणी पतिता इति सूचना। अमेरिक्कासैनिकानां शिबिरं वर्तते बलाद् स्थले।

बहवः सर्वकारीणकार्यालयाः अस्मिन् प्रदेशे सन्ति। क्षेपण्याक्रमणानन्तरम् अमेरिकासैन्यम् अस्यां मेखलायां व्योमनिरीक्षणं शक्तमकरोत्।

PRASNOTHARAM(भागः-११३) – 11-01-2020

EPISODE – 113

 

प्रश्नोत्तरम्।

 

 

 

  1. सः कुत्र ——-? (क) गच्छामि  (ख) गच्छसि  (ग)  गच्छति
  2. त्वं किं ——–? (क) करोति  (ख) करोषि  (ग) करोमि 
  3. अहं जलं ——। (क) पिबामि  (ख) पिबति  (ग) पिबसि
  4.  —–विायालयं गच्छतः। (क) सः  (ख) तौ  (ग) ते
  5. वयं गीतं  ——। (क) गायामः (ख) गायन्ति (ग) गायथ
  6. ——-चित्रं पश्यथः। (क) यूयं (ख) आवां (ग) युवां
  7. यूयं किं ——? (क) कुर्वन्ति  (ख) कुरुथ  (ग) कुर्मः
  8. ते बालिके ———। (क) नृत्यन्ति (ख) नृत्यतः  (ग) नृत्यथ
  9. ———मधुरं खादन्ति । (क) बालकाः  (ख) बालकौ (ग) बालकः
  10. अहं छात्रः  ——। (क) अस्ति (ख) असि  (ग) अस्मि

ഈയാഴ്ചയിലെ വിജയി

RAJANI M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • RAJANI M
  • Sreesha Vinod
  • Rohan Roopesh
  • Mahesh Krishna Tejaswi K
  • Greeshma Francis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”