Monthly Archives: March 2019

गोवा राज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदमारूढः। शपथग्रहणं प्रातः १.५० वादने।

पणजी- मनोहर् परीखर् वर्यस्य वियोगानन्तरं गोवाराज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदे शपथं गृहीतवान्। मनोहर परीखर् वर्यस्य वियोगानन्तरम् असाधारणाः गतिवगतयः तत्र सञ्जाताः। नूतनमन्त्रिमण्डलस्य रूपवत्करणं अवश्यं सञ्जातम्। अतः सख्यदलानि मूल्यचोदनामारभन्त। अनन्तरं सर्वेषां तृप्त्यै अधुना मन्त्रिमण्डलम् अधिकारमग्रहीत्।

अतिविपुलायाः चर्चाया‌ अनन्तरं मुख्यमन्त्रिपदे सभाध्यक्षं प्रमोद् सावन्त् वर्यं न्ययोजयत्। गोवा फोर्वेट् पार्टी नेता विजय् सर्देशाय् , महाराष्ट्रवादी गोमन्तक् पार्टी सदस्य सुदिन् धावालिकर् च उपमुख्यमन्त्रिपदे शपथं गृहीतवन्तौ।

४० सदस्य विधानसभायां अधुना ३५ सदस्या एव सन्ति। १४ सदस्यैः कोण्ग्रेस् दलं बृहत्तमं संघं भवति। तथापि १२ सदस्ययुक्तं भा.ज.पा. दलं अधिकारमस्थापयत्। एं.जी.पी. दलस्य त्रयः सदस्याः जी.एफ्.पी. दलस्य त्रयः सदस्याश्च भा.ज.पा. दलेन सह सख्ये भवतः।

संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये प्रभाषण परंपरा।

कोषिकोट् सर्वकारीय प्रशिक्षणकलालयस्य संस्कृत विभागेन श्री शङ्कराचार्या संस्कृतविश्वविद्यालयस्य व्याकरणविभागेन च संभूय 20-3-2019 दिनाङ्के प्रातः दशवादने प्रशिक्षणकलालयस्य सभागारे संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये एका प्रभाषण परंपरा संघाटयति |संस्कृताध्यापकाः, छात्राध्यापकाः च कार्यक्रमेस्मिन् भागं गृह्णातु इति संप्रार्थये
कार्यक्रमः
प्रार्थना।                  – विभागीय छात्राः
स्वागतं.                  – डो.हरिनारायणन्.के.आर्.      (संस्कृतविभागाध्यक्षः),
अध्यक्षभाषणं           – डो.अब्दुल् कादर् परम्पाट्ट्,(प्रांशुपालः),
उत्धाटनभाषणं        – टी के सन्तोष् कुमार् , (विशवविद्यालयस्य तामरश्शेरिस्थ मातृका विद्यालयस्य संस्कृताद्यापकः),
प्रबन्धावतरणं           – डो.गिरिधर् रावु (सहप्राध्यापकः,शिक्षाविभागं राष्ट्रियसंस्कृतसंस्थानं,गुरुवायूर् परिसरं)
धन्यवाद समर्पणं       – डो.एं.वि.नटेशन् .संचालकः|

सर्वे वाच्छन्ति सम्पदम् – 23-03-2019

 

नूतना समस्या –

“सर्वे वाच्छन्ति सम्पदम्”

ഒന്നാംസ്ഥാനം

विद्यायाः रक्षका राज्ये
चातुरलायचालकाः।
राजनैतिकसङ्घाश्च
सर्वे वाञ्चन्ति सम्पदम्।।

Ramachandran

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. ———- कालिदासस्य। (क) पदलालित्यम् (ख) अर्थगौरवम् (ग) उपमा
  2. निश्चयात्मिकान्तःकरणवृत्तिः ———-। (क) मनः (ख) कर्म (ग) बुद्धिः
  3. ———-इत्येव न साधु सर्वम् ।(क) पुराणम् (ख) नाटकम् (ग) इतिहासम्
  4. स्थितः पृथिव्या इव मानदण्डः। कः ? (क) हिमालयः (ख)कैलासः (ग) समुद्रः
  5. गद्यपद्यमयी ———–। (क) नाटकम् (ख) चम्पूः (ग) कथा
  6. सुयोधनः कः? (क) भीमः (ख) अर्जुनः (ग) दुर्योधनः
  7. ——— सन्ति त्रयो गुणाः । (क) मेघदूते (ख) नैषधे (ग) माघे
  8. रामगिर्याश्रमेषु वसतिं चक्रे । कः? (क) यक्षः  (ख) इन्द्रः (ग) शिवः
  9. नाट्यशास्त्रस्य प्रणेता कः ? (क) मम्मटः (ख) भरतः (ग) भासः
  10. अवस्थानुकृतिः ———–। ९क) नृत्तम्  (ख) नृत्यम्  (ग) नाट्यम्

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചുതന്നവര്‍

  • SIVARANJINI M V
  • Dawn Jose
  • Arpitha Vinayan
  • Adidev C S

 “പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

एस्.एस्.एल्.सी. मूल्यनिर्णयशिबिरं एप्रिल् पञ्चमे तिथौ आरभ्यते।

तिरुवनन्तपुरम्- एस्.एस्. एल्.सी. उत्तरपत्रिकाणां केन्द्रीकृतं मूल्यनिर्णयं एप्रिल् ५ दिनाङ्के आरभ्यते। मेय् २ दिनाङ्के अवसीयमानरूपेण घट्टद्वयेन शिबिरं प्रचलिष्यति। शिबिरे दूरवाणी निषिद्धा स्यात्।

प्रथमघट्टः एप्रिल् ५ तः १३ पर्यन्तं, द्वितीयघट्टः एप्रिल् २५ तः मेय् २ पर्यन्तं च आहत्य १४ दिनानि यावत् मूल्यनिर्णयं भविता। प्रतिदिनं प्रातः ९.३०तः सायं ४.३० पर्यन्तं शिबिरं प्रचलिष्यति प्रतिसत्रं सार्धद्वयहोरा मूल्यनिर्णयम् अर्धहोरासमं अङ्कसमाकलनं च भवेत्।

सार्धैकघण्टावधिकायाः परीक्षायाः ३६ उत्तरपत्राणि प्रतिदिनंएकेन मूल्यनिर्णयं करणीयानि सार्धद्वयावधिकायाः २४ उत्तरपत्राणि चेत् प्रतिदिनं २४ पत्राणि मूल्यनिर्णयं कुर्यात्।

न्यूसिलाण्ट् राष्ट्रे इस्लामाराधनालये भुषुण्डिप्रयोगः, ४३ जनाः मृताः, नव भारतीयाः तिरोभूताः।

नवदिल्ली- न्यूसिलाण्डस्थे इस्लामाराधनालये संजाते तीव्रवादि आक्रमणे ४३ जनानां मृत्युः आवेदिता। सममेव भारतीयवंशजाः नव जनाः तिरोभूताः अभवत् इत्यप्यावेदनम। न्यूसिलाण्ट् भारतस्थानपतिः सञ्जीव् कोली वर्यः कार्यमिदं सूचितवान्। परं भुषुण्डिप्रयोगे एते मृताः इति एतावत्पर्यन्तं न आवेदितम्।

तिरोभूतान् भारतवंशजानधिकृत्य औद्योगिकं स्थिरीकरणं प्रतीक्ष्य तिष्ठति, तेषां परिवारे एतत्सम्बन्धिनी सूचना दीयते इत्यपि स्थानपतिः असूचयत्।

आक्रमणमनुबन्ध्य तिरोभूतानां सूचनाः सञचेतुं यतमानः अस्मि एतदर्थं न्यूसिलाण्ट् अधिकारिभिः सह वार्तालापं कुर्वन्नस्मीति विदेशकार्यवक्ता रवीष् कुमारः अब्रवीत्।

संस्कृते भाषापाठनोपाधिपत्रपरीक्षां-डी.एल्.एड्- आयोजयितुम् अनुमतिः दत्ता।

तिरुवनन्तपुरम्- राष्ट्रिय-शिक्षकशिक्षासमितेः – एन्.सी.टी.ई.- मानदण्डानुसारं व्यवस्थां पालयितुमशक्तायाः संस्कृताध्यापकपरीक्षायाः स्थाने प्राथमिक-माध्यमिकस्तरेषु संस्कृतं पाठयितुं योग्यतारूपां डी.एल्.एड्. संस्कृतं परीक्षां चालयितुं सर्वकारेण अनुमतिः दत्ता। राज्यशैक्षिकानुसन्धानप्रशिक्षणसमितेः निर्देशान् अङ्गीकृत्यैव एषा अनुमतिः जाता।

मुम्बै नगरे यात्रिकसेतुभङ्गः, षट् जनाः मृताः।

मुम्बै- मुम्बै नगरे छत्रपति-शिवजि-सीमा रेल् निस्थाने यात्रिकसेतोः भङ्गेन षट् जनाः कालकबलीभूताः। एषु तिस्रः स्त्रियः सन्ति। अपि च अस्यां दुर्घटनायां ३५ जनाः रुग्णाश्च अभवन्।

     मुम्बै सी.एस्.टी. रेल् निस्थानात् रक्षिदलकेन्द्रं प्रति निर्मितः सेतुरेव अपघाते पतितः। राष्ट्रिय-दुरन्तनिवारण-सेना तत्र सन्नद्धसेवायां निरता वर्तते। मृतानां रुग्णानां च संख्या इतोप्यधिकं जायेत इति पत्रिकासूचना अस्ति। अपघातस्य कारणमधिकृत्य अन्वेषणाय महाराष्ट्रा सर्वकारेण आदेशो दत्तः।

चैनीयानि उत्पन्नानि बहिष्कर्तुम् आह्वानम्, प्रतिकरणं विना चीना।

नवदिल्ली- चैनीयानि उत्पन्नानि बहिष्कर्तुं समाजमाध्यमेषु आह्वानम्। मसूद् असरं आगोल भीकरत्वेन प्रख्यापितुं ऐक्यराष्ट्र रक्षासमित्यां आगतं प्रमेयं चीनया निरुद्धमासीत्। अत एव उत्पन्नबहिष्करणे पुनरपि आह्वानमागतम्।

चीनां बहिष्कुरुत इति आह्वानमेव पृथक् सूचनया सह समाजमाध्यमेषु प्रचलति। भीकराणां आवासकेन्द्रं पाकिस्तानमेव, चीनायाः साहाय्यं तेषामस्ति। अतः चीनाबहिष्करणे प्रचारमागतम्। व्यापारसंघः अपि चीनाबहिष्करणार्थं आदेशमदात्।

എസ്.എസ്.എല്‍.സി പരീക്ഷ – ഒരവലോകനം – C C SURESHBABU

ഇത്തവണത്തെ എസ്.എസ്.എല്‍.സി പരീക്ഷ – ഒരവലോകനം –

തയ്യാറാക്കിയത് C C SURESHBABU GMHSS NADAVARAMBA, IRINJALAKUDA

2019 മാര്‍ച്ച് മാസം 13 ന് ആരംഭിച്ച എസ്.എസ്.എല്‍.സി പരീക്ഷയുടെ ആദ്യദിനം സംസ്കൃതപരീക്ഷ പൊതുവെ കുട്ടികള്‍ക്ക് കുളിര്‍മഴപോലെയായിരുന്നു എന്നാണ് വിലയിരുത്തപ്പെടുന്നത്. മോഡല്‍ പരീക്ഷയുടെ പാറ്റേണില്‍തന്നെ ചോദ്യങ്ങള്‍ വന്നു എന്നതും എല്ലാ കുട്ടികള്‍ക്കും ആത്മവിശ്വാസത്തോടെ പരീക്ഷയെഴുതാന്‍ കാരണമായിട്ടുണ്ട്. ചോദ്യപേപ്പര്‍ വായിച്ചപ്പോള്‍തന്നെ ഉണ്ടായ ആശ്വാസം തുടര്‍ന്നുള്ള പരീക്ഷകളെക്കുറിച്ചുള്ള പിരിമുറുക്കം കുറയ്ക്കുവാനും ഒട്ടൊന്നുമല്ല  സഹായിച്ചിട്ടുള്ളത്.

1. कोष्ठकात् चतुर्णां समुचितमुत्तरं चित्वा लिखत। എന്ന ആദ്യത്തെ ചോദ്യത്തിന്റെ ഓരോ ഉത്തരത്തിനും 1 മാര്‍ക്ക് വീതം.

  1. क्रिस्तुभागवतस्य कर्ता कः   –  पि.सि. देवस्या
  2. सुखदुःखयोः कर्ता कः – आत्मा
  3. गीतारहस्यं केन विरचितम् – बालगङ्गाधरतिलकेन
  4. सह शब्दयोगे का विभक्तिः – तृतीया
  5. माघमिति प्रसिद्धं महाकाव्यं किम् – शिशुपालवधम्

2. രണ്ടാമത്തെ വിഭാഗത്തില്‍ मधुमान् नो वनस्पतिः എന്ന പാഠഭാഗത്തില്‍നിന്നും സസ്യവിഭാഗങ്ങളെ ഓര്‍മ്മപ്പെടുത്തുന്ന ചോദ്യങ്ങളാണുള്ളത്

मञ्जूषातः पदानि स्वीकृत्य पट्टिकां पूरयत।

विभागः लक्षणम् उदाहरणम्
वृक्षः फलात्पूऱ्वं पुष्पम् आम्रः
वनस्पतिः अव्यक्तपुष्पः पनसः
वीरुत् प्रतानैः प्रसारिता कर्कटी
ओषधिः फलपाकान्ता व्रीहिः

3.വളരെ ലളിതമായ ചോദ്യമാണ്  उदाहरणानुसारं पदच्छेदं लिखत।

ഉത്തരം         काव्येषु + अन्यतमः

4. വിഗ്രഹവാക്യം എഴുതാനുള്ള ചോദ്യത്തിന് धनम् अस्य अस्तीति धनी എന്നാണ് എഴുതേണ്ടത്.

5. अधोदत्ताद् वाक्यात् क्त्वान्त-ल्यबन्त-तुमुन्नन्तानि अव्ययानि चित्वा लिखत।

क्त्वान्तम् ल्यबन्तम् तुमुन्नन्तम्
पठित्वा अधिकृत्य चालयितुम्

6. 6 മുതല്‍ 9 വരെയുള്ള ചോദ്യങ്ങളില്‍ ഏതെങ്കിലും 3 എണ്ണത്തിന് മാത്രം ഉത്തരമെഴുതിയാല്‍ മതി

अधोदत्तं श्लोकं पठित्वा समुचितमाशयं चित्वा लिखत എന്ന ചോദ്യം ईशोपदेशः എന്ന പാഠഭാഗത്തിലെ ഒന്നാമത്തെ ശ്ലോകമാണ്.

ഇതിന്റെ ശരിയുത്തരം धर्माचरणम् आत्मनिर्वृत्यर्थमेव भवेत् എന്നതാണ്.

7. सूचनानुसारं गद्यक्रमं लिखत എന്ന ചോദ്യത്തില്‍ കൊടുത്തിരിക്കുന്നത് प्राप्य वरान् निबोधत എന്ന പാഠഭാഗത്തിലെ രണ്ടാമത്തെ ശ്ലോകമാണ്. വിട്ടപോയ ഭാഗങ്ങള്‍ പൂരിപ്പിച്ചാല്‍ മതിയാകും

ഉത്തരം

यः तु सदा अयुक्तेन मनसाअविज्ञानवान् भवति तस्य इन्द्रियाणि सारथेः दुश्टाश्वानि इव अवश्यानि ।

8. उदाहरणानुसारं वाक्यं परिवर्त्य लिखत

यद्यपि वृक्षे अनेकानि फलानि सन्ति तथापि कानिचिद् उपयोगशून्यानि भवन्ति എന്നാണ് എഴുതേണ്ടത്.

9.  अधोदत्त वाक्यात् शत्रन्तं शानजन्तं च विविच्य लिखत

शत्रन्तम् शानजन्तम्
पश्यन् कम्पमानः

10, 11, 12 എന്നീ ചോദ്യങ്ങളില്‍ നന്നായി ഉത്തരമെഴുതാവുന്ന ഏതെങ്കിലും രണ്ടെണ്ണത്തിനു മാത്രമെ ഉത്തരമെഴുതേണ്ടതുള്ളൂ.

10. सूचनाः उपयुज्य कुमारसम्भवम् अधिकृत्य लघूपन्यासं लिखत।

ഈ ചോദ്യം ഏഴാമത്തെ പാഠമായ കാവ്യമുക്താവലിഃ എന്ന പാഠഭാഗത്തെ ആശ്രയിച്ചാണ്. സൂചനകള്‍ ഉപയോഗിച്ച് വാക്യഘടന പാലിച്ചുകൊണ്ട് എഴുതാന്‍ കഴിയുന്ന കുട്ടികള്‍ക്ക് മുഴുവന്‍ മാര്‍ക്കും നേടാന്‍ കഴിയും.

11.  പ്രാപ്യ വരാന്‍ നിബോധത എന്ന പാഠഭാഗത്തില്‍ നിന്നുള്ള ഒന്നാമത്തെ ശ്ലോകവും അതില്‍നിന്നുള്ള നാല് ചോദ്യങ്ങളുമാണ് ഇത്. താഴെക്കൊടുത്തിട്ടുള്ള രൂപത്തില്‍ ഉത്തരമെഴുതിയാല്‍ മുഴുവന്‍ മാര്‍ക്കും ലഭിക്കും.

क. मूढाः अविद्यायामन्तरे वर्तमानाः भवन्ति।

ख. वर्तमानाः, मन्यमानाः, दद्रमन्यमानाः, नीयमानाः।

ग. अन्धेन एव

घ. अज्ञानम्, अविद्या

12. സൂചനയനുസരിച്ച് ജീവചരിത്രം എഴുതാനുള്ള ചോദ്യത്തിന് നാലു മാര്‍ക്കാണ്. ക്ലാസ്സില്‍ ധാരാളം ജീവചരിത്രങ്ങള്‍ തയ്യാറാക്കി പരിചയമുള്ള കുട്ടികളാണ്. ആയതിനാല്‍ മിക്കവര്‍ക്കും ഈ ചോദ്യം നല്ല രീതിയില്‍ അഭിമുഖീകരിക്കാന്‍ കഴിയും.

13. പ്രാദേശികഭാഷയിലേക്ക് വിവര്‍ത്തനം ചെയ്യാനുള്ള ചോദ്യമാണ് ഇത്. അഞ്ച് മാര്‍ക്കും ലഭിക്കണമെങ്കില്‍ നല്ല പോലെ ശ്രദ്ധിക്കണം. ഖണ്ഡിക രണ്ടുമൂന്നാവര്‍ത്തി നല്ലപോലെ വായിച്ചു നോക്കണം.

ഉത്തരം – രാഷ്ട്രങ്ങളുടെ പരസ്പരമുള്ള നല്ലബന്ധം ലക്ഷ്യമാക്കി സ്ഥാപിക്കപ്പെട്ട സംഘടനയാണ് ഐക്യരാഷ്ട്രസഭ. വിദ്യാഭ്യാസം, ശാസ്ത്രം, സംസ്കാരം എന്നിവകളിലൂടെ ഉയര്‍ന്ന് വിശ്വശാന്തിയും സുരക്ഷയും സ്ഥാപിക്കുന്നതിനുവേണ്ടി ഈ സംഘടന പ്രവര്‍ത്തിക്കുന്നു. 1945-ല്‍  പ്രവര്‍ത്തനമാരംഭിച്ച ഈ സംഘടനയില്‍ ഇപ്പോള്‍ 193 അംഗരാജ്യങ്ങള്‍ ഉണ്ട്. ഇതിന്റെ ഇപ്പോഴത്തെ സെക്രട്ടറിയാണ് അന്റോണിയോ ഗുട്ടറസ്.

14 മുതല്‍ 16 വരെയുള്ള ചോദ്യങ്ങളില്‍ ഏതെങ്കിലും രണ്ടെണ്ണത്തിന് മാത്രം ഉത്തരമെഴുതിയാല്‍ മതിയാകും.

14.सूचनाः उपयुज्य लघूपन्यासं लिखत।

विगतानुशयःഎന്ന പാഠഭാഗത്തില്‍നിന്നും കുട്ടികള്‍ ഏറെ പ്രതീക്ഷിച്ചിരുന്ന ഒരു ചോദ്യമാണ് ഇത്. സൂചനകള്‍ അനുസരിച്ച് വാക്യഘടനയോടെ എഴുതുവാന്‍ ശ്രദ്ധിക്കണം. ശീര്‍ഷകം നല്‍കണം

15. गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत।

मातृका-

क. साहित्यरचनायाः वैशिष्ट्यं पुरस्कृत्य ज्ञानपुरस्कारः दीयते।

ख. १९६५ तमे वर्षे ज्ञानपीठपुरस्कारः इदं प्रथमतया प्रदत्तः।

ग. केरलीयाः ज्ञानपुरस्कारजेतारः जि.शङ्करक्कुरुप्प्, एस्.के पॊट्टेक्काट्ट्, एम्.टि वासुदेवन् नायर्, ओ.एन.वि. कुरुप्प् च भवन्ति।

घ. संस्कृतभाषायां ज्ञानपीठपुरस्कारेण समादृतः भवति डा. सत्यवत्रशास्त्री।

16. मञ्जूषायाः साहाय्येन सम्भाषणं पूरयत। അല്‍പ്പം സങ്കീര്‍ണമായ ചോദ്യമാണിതെങ്കിലും വേണ്ടത്ര സമയമെടുത്ത് സംഭാഷ​ണം പൂര്‍ണ്ണമായി പലവട്ടം വായിച്ചാല്‍ മൂഴുവന്‍ മാര്‍ക്കും നേടാവുന്ന ചോദ്യമാണിത്.

ഉത്തരം

शृगालभार्या – भद्रे मया साकम् आगच्छ।

अजा – न भोः, मम बान्धवाः तव भर्त्रा मारिताः।

शृगालभार्या – मा भैषीः, मम भर्ता मृतः।

अजा – भवत्याः भर्ता कुटिलचित्तः । अहं निश्चयेन नागच्छामि।

शृगालभार्या – नैव प्रिये, सत्यं वदामि।

अजा – तर्हि भवति अग्रे गच्छतु।

      *                    *                     *