Daily Archives: March 31, 2019

अस्तं याति गभस्तिमान् – 06-04-2019

 

नूतना समस्या –

“अस्तं याति गभस्तिमान्”

ഒന്നാംസ്ഥാനം

പര്യാപ്തമൂർജമുഷ്ണം ച
ജീവലോകേ സമർപയൻ
തോയേസായമയം നിത്യ-
മസ്തംയാതിഗഭസ്തിമാൻ

NARAYANAN N.

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” विस्मितः ” इत्यस्य समानपदं किम् ? (क) पीडितः (ख) सफलः (ग) चकितः
  2. ” पेटिकायाम् ” अत्र का विभक्तिः ? (क) तृतीया (ख) सप्तमी (ग) चतुर्थी
  3. ” तस्य ” इत्यस्य बहुवचनरूपं किम् ? (क) तयोः  (ख) तेषाम्  (ग) तेषु
  4. ” भवति ” अत्र कः लकारः ? (क) लृट्  (ख) लङ् (ग) लट्
  5.  त्वं ——- मातुलगृहं गमिष्यति ? (क) कुत्र (ख) कदा (ग) किम् 
  6.  वर्षाकाले मयूराः ——-कुर्वन्ति ? (क) किम् (ख) कदा (ग) कुत्र
  7.  जगन्नाथपुरी ——- अस्ति ? (क) किम् (ख) कदा (ग) कुत्र 
  8. गङ्गानदी ——- प्रवहति ? (क) किम् (ख) कुतः (ग) कुत्र
  9. तव स्वास्थ्यं ——- अस्ति ? (क) किम् (ख) कुत्र (ग) कथम्
  10. ” दृष्ट्वा ” अत्र कः प्रत्ययः ? (क) ल्यप्  (ख) क्त्वा (ग) तुमुन्

ഈയാഴ്ചയിലെ വിജയി

Revathy K M, Tripunithura

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Revathy K M, Tripunithura
  • Narendaran A K
  • Manu Wilson
  • Adidev C S
  • Rajalakshmi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”