Daily Archives: March 11, 2019

केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये भाससमारोहो नाम आन्ताराष्ट्राघिवेशनम्।

तिरुवनन्तपुरम्- केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये अस्य मासस्य ११,१२,१३ दिनाङ्केषु पालयं सेनट् हाल् वेदिकायां भाससमारोह इति नाम्ना अन्ताराष्ट्राधिवेशनम् आयोजयिष्यति। भारतीयसाहित्ये भासस्य योगदानानि इति विषये एव अधिवेशनम्।

अधिवेशनस्यास्य उद्घाचनं विख्यातः वार्ताप्रवाचकः डो. बलदेवानन्दसागरवर्यः विधास्यति। केरलसर्वकलाशालायाः कुलपतिः डो. पी.पी. अजयकुमारः आध्यक्ष्यमलङ्करिष्यति। कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो. एन्.पी. उण्णिः मुख्यप्रभाषणं विधास्यति। देशविदेशेषु विश्वविद्यालयस्थाः प्रगद्भाः प्राचार्याः प्रबन्धं प्रस्तोष्यन्ति।

श्याममेघाः समागताः – 16-03-2019

 

 

नूतना समस्या –

“श्याममेघाः समागताः”

ഒന്നാംസ്ഥാനം

തീവ്രാതപസ്യ കാലേSസ്മിൻ
ജലദാനം പരം വരം
ജലം ദാതും ദയാപൂർവ്വം
ശ്യാമമേഘാ: സമാഗതാ:

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

 

PRASNOTHARAM – 16-03-2019

 

प्रश्नोत्तरम्।

 

Last date: 16-03-2019

 

  1.  नाट्यशास्त्रे अभिनयः कुतः स्वीकृतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  2. संगीतस्य उद्भवं कुतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  3. कर्णाटकसंगीते कति मेलकर्तारागाः सन्ति (क) ७ (ख) ७२ (ग) १५
  4. गर्भश्रीमान् इति प्रख्यातः संगीतज्ञः ( क) स्वातितिरुनाल्(ख) त्यागराजः (ग) इरयिम्मन् तम्पी
  5. एन्तरो महानुभावलु इति कीर्तनं कस्मै समर्पितं त्यागराजेन ( क) स्वातितिरुनाल्  (ख) षट्कालगोविन्दमारार् (श्यामाशास्त्री)
  6. जानकी जाने इति चलच्चित्रसंस्कृतगीतस्य रचयिरता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरी
  7. संस्कृतसाहित्यस्य प्रथमचम्पूग्रन्थः (क) रामायणं चम्पुः (ख) नलचम्पुः (ग) भारतचम्पुः
  8. जातकमाला केन विरचितः (ग)आर्यशूरः (ख) गौतमबुद्धः (ग)  सोमदेवः
  9. संगमग्राममाधवः कुत्र जनिमलभत (क) पाटलीपुत्रे (ख) इरिङ्गालक्कुटायां (ग) कोटिलंगपुरे
  10. नववाणीनाम प्रथमसंस्कृतजालिका कस्मिन् वर्षे आविर्भूता (क) २०१८ (ख) २०१५ (ग) २०१०

ഈയാഴ്ചയിലെ വിജയി

Sivaranjini M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Adwaith C S
  • Ananthu Subran
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”