संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये प्रभाषण परंपरा।

कोषिकोट् सर्वकारीय प्रशिक्षणकलालयस्य संस्कृत विभागेन श्री शङ्कराचार्या संस्कृतविश्वविद्यालयस्य व्याकरणविभागेन च संभूय 20-3-2019 दिनाङ्के प्रातः दशवादने प्रशिक्षणकलालयस्य सभागारे संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये एका प्रभाषण परंपरा संघाटयति |संस्कृताध्यापकाः, छात्राध्यापकाः च कार्यक्रमेस्मिन् भागं गृह्णातु इति संप्रार्थये
कार्यक्रमः
प्रार्थना।                  – विभागीय छात्राः
स्वागतं.                  – डो.हरिनारायणन्.के.आर्.      (संस्कृतविभागाध्यक्षः),
अध्यक्षभाषणं           – डो.अब्दुल् कादर् परम्पाट्ट्,(प्रांशुपालः),
उत्धाटनभाषणं        – टी के सन्तोष् कुमार् , (विशवविद्यालयस्य तामरश्शेरिस्थ मातृका विद्यालयस्य संस्कृताद्यापकः),
प्रबन्धावतरणं           – डो.गिरिधर् रावु (सहप्राध्यापकः,शिक्षाविभागं राष्ट्रियसंस्कृतसंस्थानं,गुरुवायूर् परिसरं)
धन्यवाद समर्पणं       – डो.एं.वि.नटेशन् .संचालकः|

Leave a Reply

Your email address will not be published. Required fields are marked *