Daily Archives: March 30, 2019

कुजग्रहे जीवसन्धारणं स्थापयितुं निदानेन सह नासायाः परीक्षणम्।

न्यूयोर्क- कुजग्रहे जीवसन्धारणं शक्यमिति अनुमानेन सह नासा संस्था आयाति। राष्ट्रान्तरीय बहिराकाशनिलये कृतात् परीक्षणात् जीवसन्धारणं शक्यमिति सूचना लब्धा।

     कुजपर्यवेक्षणात् लब्धां सूचनामाधारीकृत्य कुजमण्डलसमानं साहचर्यं कृतकरूपेण संसृष्ट्य सूक्ष्मजीवीन् सस्यजालानि च निलयं संप्रेष्य एव परीक्षणं जातम्। बयोमेट्स् इत्यासीत् परीक्षणस्य नाम। ५३३ दिनानि यावत् तानि सस्यानि सूक्ष्मजीविनश्च बहिराकाशनिलये जीवान् धारयन्ति अत्यन्तं दुष्करं साहचर्यं सन्तारयामासुः।

     कुजग्रहे जीवसन्धारणस्य निदानमेवेदमिति शास्त्रज्ञानाम् अभिप्रायः। सौरयूथे भूमिमतिरिच्य जीवस्य साध्यता कुजग्रहे एवास्तीत्यतः इदं परीक्षणं शास्त्रलोकं कौतुकेन पश्यति।