Daily Archives: March 17, 2019

सर्वे वाच्छन्ति सम्पदम् – 23-03-2019

 

नूतना समस्या –

“सर्वे वाच्छन्ति सम्पदम्”

ഒന്നാംസ്ഥാനം

विद्यायाः रक्षका राज्ये
चातुरलायचालकाः।
राजनैतिकसङ्घाश्च
सर्वे वाञ्चन्ति सम्पदम्।।

Ramachandran

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. ———- कालिदासस्य। (क) पदलालित्यम् (ख) अर्थगौरवम् (ग) उपमा
  2. निश्चयात्मिकान्तःकरणवृत्तिः ———-। (क) मनः (ख) कर्म (ग) बुद्धिः
  3. ———-इत्येव न साधु सर्वम् ।(क) पुराणम् (ख) नाटकम् (ग) इतिहासम्
  4. स्थितः पृथिव्या इव मानदण्डः। कः ? (क) हिमालयः (ख)कैलासः (ग) समुद्रः
  5. गद्यपद्यमयी ———–। (क) नाटकम् (ख) चम्पूः (ग) कथा
  6. सुयोधनः कः? (क) भीमः (ख) अर्जुनः (ग) दुर्योधनः
  7. ——— सन्ति त्रयो गुणाः । (क) मेघदूते (ख) नैषधे (ग) माघे
  8. रामगिर्याश्रमेषु वसतिं चक्रे । कः? (क) यक्षः  (ख) इन्द्रः (ग) शिवः
  9. नाट्यशास्त्रस्य प्रणेता कः ? (क) मम्मटः (ख) भरतः (ग) भासः
  10. अवस्थानुकृतिः ———–। ९क) नृत्तम्  (ख) नृत्यम्  (ग) नाट्यम्

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചുതന്നവര്‍

  • SIVARANJINI M V
  • Dawn Jose
  • Arpitha Vinayan
  • Adidev C S

 “പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

एस्.एस्.एल्.सी. मूल्यनिर्णयशिबिरं एप्रिल् पञ्चमे तिथौ आरभ्यते।

तिरुवनन्तपुरम्- एस्.एस्. एल्.सी. उत्तरपत्रिकाणां केन्द्रीकृतं मूल्यनिर्णयं एप्रिल् ५ दिनाङ्के आरभ्यते। मेय् २ दिनाङ्के अवसीयमानरूपेण घट्टद्वयेन शिबिरं प्रचलिष्यति। शिबिरे दूरवाणी निषिद्धा स्यात्।

प्रथमघट्टः एप्रिल् ५ तः १३ पर्यन्तं, द्वितीयघट्टः एप्रिल् २५ तः मेय् २ पर्यन्तं च आहत्य १४ दिनानि यावत् मूल्यनिर्णयं भविता। प्रतिदिनं प्रातः ९.३०तः सायं ४.३० पर्यन्तं शिबिरं प्रचलिष्यति प्रतिसत्रं सार्धद्वयहोरा मूल्यनिर्णयम् अर्धहोरासमं अङ्कसमाकलनं च भवेत्।

सार्धैकघण्टावधिकायाः परीक्षायाः ३६ उत्तरपत्राणि प्रतिदिनंएकेन मूल्यनिर्णयं करणीयानि सार्धद्वयावधिकायाः २४ उत्तरपत्राणि चेत् प्रतिदिनं २४ पत्राणि मूल्यनिर्णयं कुर्यात्।