चन्द्रिकाभरितं नभः – 06-10-2018

 

नूतना समस्या –

“चन्द्रिकाभरितं नभः”

ഒന്നാംസ്ഥാനം

उष्णरश्मिर्गतो मन्दं
भूमिर्जाता सुशीतला।
सर्वाणि रजतं कुर्वत्-
चन्द्रिकाभरितं नभः।।

Sandeep P M

“അഭിനന്ദനങ്ങള്‍”

 

10 Responses to चन्द्रिकाभरितं नभः – 06-10-2018

  1. Bhaskaran N K says:

    പുണ്യ ക ർമാണി കുർ വന്തു
    ചി ന്ത യന്തു ശുഭം സദാ
    നാശുഭം കർമ കർത്തവ്യം
    സ്മർത്തവ്യം സാധു ഭാഷിതം.

  2. एम्, शंकरनारायणन नंपूतिरि, चप्पारप्पटव् कण्णूर् says:

    സംസ്കൃതേ പരമ ശ്രേഷ്ഠേ
    ജ്വലത്യേഷ: മഹാമതി: |
    അലിഖച്ച മഹാകാവ്യേ
    കാളിദാസോ മഹാകവി: 11

  3. Gokul P M says:

    उष्णरश्मिर्गतो मन्दं
    भूमिर्जाता सुशीतला।
    सर्वाणि रजतं कुर्वत्-
    चन्द्रिकाभरितं नभः।।

  4. Devananda. S says:

    कथाङकारं सूर्यकिरणं
    मिहिरे कद्रु कल्पयति।
    एतादृशी दर्शत् द्युतिता
    चन्द्रिकाभरितं नभः॥

  5. सुरेष् बाबू says:

    മൂന്നാംസ്ഥാനം

    व्रीलया नम्रमाननं
    शनैरुत्थाप्य च प्रियाम्।
    कामुको कविरित्याह
    “चन्द्रिकाभरितं नभः”।।

  6. मधु विनयन् says:

    രണ്ടാംസ്ഥാനം

    कामुकः कामुकीं ब्रूते
    विलोलां चारुलोचनाम्।
    प्रिये पश्य शरत्काल-
    चन्द्रिकाभरितं नभः।।

  7. Anitha Parakkal says:

    മാരുതോ വാതി സോത്സാഹം
    മല്ലികാഗന്ധപൂരിതഃ
    മൃഗാക്ഷി പ്രിയേ പശ്യ
    ചന്ദ്രികാഭരിതം നഭഃ

  8. Sandeep P M says:

    ഒന്നാംസ്ഥാനം

    उष्णरश्मिर्गतो मन्दं
    भूमिर्जाता सुशीतला।
    सर्वाणि रजतं कुर्वत्-
    चन्द्रिकाभरितं नभः।।

  9. विजयन् वि. पट्टाम्बि says:

    शरत्कालः समायातः
    मन्दिरं भक्तिनिर्भरम्।
    जलदैश्च विहीनं तत्
    चन्द्रिकाभरितं नभः।।

  10. ज्योत्स्ना के एस् says:

    ग्रीष्मकाले समायाते
    प्रकृतीयं मनोहरी।
    पूर्णश्च तारकानथ-
    चन्द्रिकाभरितं नभः।।

Leave a Reply

Your email address will not be published. Required fields are marked *