समग्र शिक्षा अभियानस्य नेतृत्वे विद्यालयेषु शास्त्रोद्यानम्, राज्यस्तरीयम् उद्घाटनं सेप्तम्बर् २५ पत्तनं तिट्टायाम्।

तिरुवनन्तपुरम्- माध्यमिकस्तरे शास्त्रपठनं कार्यक्षमं कर्तुं समग्र शिक्षा अभियानं शास्त्रोद्यानम् आरभते। वयं शास्त्रेण सह इति सार्वजनीनकार्यक्रमस्य भागत्वेनैव एष आरम्भः।

     सर्वेषु जनपदेषु इमं कार्यक्रममायोजयति। पत्तनंतिट्टा जनपदे ११ बी.आर्.सी. अन्तर्गताः ३८ विद्यालयाः एतदर्थं चिताः। छात्रेषु शास्त्रीयमनोभावस्य शास्त्राभिमुख्यस्य च प्रवर्धनमेव शास्त्रोद्यानस्य लक्ष्यम्।

     भौतिकशास्त्रेण सम्बद्धानि पञ्चाशत् परिमितानि उपकरणानि शास्त्रोद्याने भविष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *