Monthly Archives: July 2020

STD-8: CHAPTER 3 BY: VIVEK M V HSS PANANGAD

CHAPTER – 3 – CLASSS – 1

CHAPTER – 3 – CLASS – 2

CHAPTER – 3 – CLASS – 3

संस्कृतं लोकरञ्जकम्।

श्रीपद्मनाभस्वामिमन्दिरप्रशासने राजपरिवारस्यापि अधिकारः-सर्वोच्चन्यायालयः।

नवदिल्ली- श्रीपद्मनाभमन्दिरे तिरुवितांकूर् राजपरिवारस्य अधिकारः सर्वोच्चन्यायालयेन व्यवस्थापितः। मन्दिरं सर्वकारेण स्वायत्तीकरणीयम् इति केरलीय-उच्चन्यायालयस्य निर्णयं विरुध्य राजपरिवारेण समर्पिते आवेदने एव अधुना सर्वोच्चन्यायालयस्य निर्णायकः विधिनिर्णयः।

     पद्मनाभस्वामिमन्दिरस्य प्रशासनाय नूतना समितिः आयोजनीया इति न्यायालयेन आदेशो दत्तः। तावत्पर्यन्तं मण्डलन्यायाधिपस्य आध्यक्ष्ये अधुना स्थितायाः समितेः मन्दिरप्रशासनम् अनुवर्तयितुम् अधिकारः अस्ति। न्यायाधिशः यु.यु. ललित् वर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव एष निर्णयः।

     पद्मनाभस्वामिमन्दिरं राज्ञः परम्परायै दातुं व्यवस्था नास्तीति सूचयन्नेव 2011 संवत्सरे मन्दिरं सर्वकारेण स्वायत्तीकरणीयमिति उच्चन्यायालयेन आदेशो दत्तः आसीत्। एनं निर्णयं विरुध्यैव राजपरिवारः सर्वोच्चन्यायालये व्यहारं नीतवन्तः।

लोकानां रोदनं श्रुतम् (भागः १४०) – 18-07-2020

EPISODE – 140

नतना समस्या –

“लोकानां रोदनं श्रुतम्”

ഒന്നാംസ്ഥാനം

“അസ്വാതന്ത്ര്യമനാരോഗ്യം
ദാരിദ്ര്യം തീവ്രമർദ്ദനം
ഏതാനി കുത്ര? തത്രൈവ
ലോകാനാം രോദനം ശ്രുതം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

ऐश्वर्या राय् बच्चन्, पुत्री आराध्या च कोविड् बाधिते।

मुम्बै- विख्यातः अभिनेता अमिताब् बच्चन् तस्य पुत्रः अभिषेक् बच्चन् च कोविड् रोगबाधया चिकित्सालयं प्रवेशितावास्ताम्। तत्पश्चात् बच्चन् वर्यस्य स्नुषा ऐश्वर्या राय् बच्चन्, पौत्री आराध्या बच्चन् च रोगबाधिते जाते।

पूर्वं द्वयोः आन्टीजन् परिशोधनायां रोगः न स्थिरीकृतः आसीत्। परन्तु स्रवपरिशोधनायाम् अधुना रोगबाधा स्थिरीकृता।

PLUS TWO SANSKRIT – व्रज हरितम्।

व्रजहरितम् – CLASS – 1

व्रज हरितम् – CLASS – 2

व्रज हरितम् – CLASS – 3

 

 

Std- 6: Chapter 3 by: Vivek M V HSS Panangad

Chapter – 3 – class – 1

CHAPTER – 3 – CLASS – 2

STD-9: CHAPER – 3 BY: VIVEK M V: HSS PANANGAD

CHAPTER – 3 – CLASS – 1

CHAPTER – 3 – CLASS – 2

CHAPTER – 3 – CLASS – 3

CHAPTER – 3 – CLASS – 4

CHAPTER – 3 – CLASS – 5

CHAPTER – 3 – CLASS – 6

CHAPTER – 3 – CLASS – 7

CHAPTER – 3 – CLASS – 8

CHAPTER – 3 – CLASS – 9

CHAPTER – 3 – CLASS – 10

CHAPTER- 3 By: VIVEK M V HSS PANANGAD

CHAPTER – 3 – CLASS – 1

CHAPTER – 3 – CLASS – 2

PRASNOTHARAM (भागः १४०) – 18-07-2020

EPISODE – 140

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारस्य कर्ता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः  (ग) जयदेवः
  2. वेणीसंहारे कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग) ७
  3. वेणीसंहारे ” वेणी ” कया सम्बद्धा भवति  ? (क) गान्धार्या  (ख) सुभद्रया  (ग) द्रौपद्या
  4. वेणीसंहारे अङ्गी रसः कः? (क) शृङ्गारः  (ख) वीरः  (ग) भयानकः
  5. दुर्योधनस्य पत्नी का ? (क) भानुमती  (ख) सानुमती  (ग) बुद्धिमती
  6. ” दैवायत्तं कुले जन्म मदायत्तं च पौरुषम् ” कस्य वचनमिदम् ? (क) दुर्योधनस्य  (ख) भीमसेनस्य  (ग) कर्णस्य
  7. कः द्रोणाचार्यस्य वधम् अकरोत् ?  (क) धृष्टद्युम्नः (ख) अर्जुनः (ग) भीमसेनः 
  8. रत्नावल्याः कर्ता कः ? (क) राजशेखरः  (ख) श्रीहर्षः  (ग) मुरारिः
  9. रत्नावल्यां कति अङ्काः सन्ति ? (क) ४   (ख) ५   (ग) ६
  10. ” रत्नावली “कस्य राज्यस्य राजकन्या भवति ? (क) मागध  (ख) अवन्ति (ग) सिंहल

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SREESHA VINDO
  • Suchithra S
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”