Daily Archives: July 12, 2020

ऐश्वर्या राय् बच्चन्, पुत्री आराध्या च कोविड् बाधिते।

मुम्बै- विख्यातः अभिनेता अमिताब् बच्चन् तस्य पुत्रः अभिषेक् बच्चन् च कोविड् रोगबाधया चिकित्सालयं प्रवेशितावास्ताम्। तत्पश्चात् बच्चन् वर्यस्य स्नुषा ऐश्वर्या राय् बच्चन्, पौत्री आराध्या बच्चन् च रोगबाधिते जाते।

पूर्वं द्वयोः आन्टीजन् परिशोधनायां रोगः न स्थिरीकृतः आसीत्। परन्तु स्रवपरिशोधनायाम् अधुना रोगबाधा स्थिरीकृता।

PLUS TWO SANSKRIT – व्रज हरितम्।

व्रजहरितम् – CLASS – 1

व्रज हरितम् – CLASS – 2

व्रज हरितम् – CLASS – 3

 

 

Std- 6: Chapter 3 by: Vivek M V HSS Panangad

Chapter – 3 – class – 1

CHAPTER – 3 – CLASS – 2

STD-9: CHAPER – 3 BY: VIVEK M V: HSS PANANGAD

CHAPTER – 3 – CLASS – 1

CHAPTER – 3 – CLASS – 2

CHAPTER – 3 – CLASS – 3

CHAPTER – 3 – CLASS – 4

CHAPTER – 3 – CLASS – 5

CHAPTER – 3 – CLASS – 6

CHAPTER – 3 – CLASS – 7

CHAPTER – 3 – CLASS – 8

CHAPTER – 3 – CLASS – 9

CHAPTER – 3 – CLASS – 10

CHAPTER- 3 By: VIVEK M V HSS PANANGAD

CHAPTER – 3 – CLASS – 1

CHAPTER – 3 – CLASS – 2

PRASNOTHARAM (भागः १४०) – 18-07-2020

EPISODE – 140

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारस्य कर्ता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः  (ग) जयदेवः
  2. वेणीसंहारे कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग) ७
  3. वेणीसंहारे ” वेणी ” कया सम्बद्धा भवति  ? (क) गान्धार्या  (ख) सुभद्रया  (ग) द्रौपद्या
  4. वेणीसंहारे अङ्गी रसः कः? (क) शृङ्गारः  (ख) वीरः  (ग) भयानकः
  5. दुर्योधनस्य पत्नी का ? (क) भानुमती  (ख) सानुमती  (ग) बुद्धिमती
  6. ” दैवायत्तं कुले जन्म मदायत्तं च पौरुषम् ” कस्य वचनमिदम् ? (क) दुर्योधनस्य  (ख) भीमसेनस्य  (ग) कर्णस्य
  7. कः द्रोणाचार्यस्य वधम् अकरोत् ?  (क) धृष्टद्युम्नः (ख) अर्जुनः (ग) भीमसेनः 
  8. रत्नावल्याः कर्ता कः ? (क) राजशेखरः  (ख) श्रीहर्षः  (ग) मुरारिः
  9. रत्नावल्यां कति अङ्काः सन्ति ? (क) ४   (ख) ५   (ग) ६
  10. ” रत्नावली “कस्य राज्यस्य राजकन्या भवति ? (क) मागध  (ख) अवन्ति (ग) सिंहल

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SREESHA VINDO
  • Suchithra S
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”