Daily Archives: July 29, 2020

शिक्षामण्डले महत् परिवर्तनम्, राष्ट्रिय-शिक्षा-नायः केन्द्रमन्त्रिमण्डलेन अङ्गीकृतः।

दिल्ली- राष्ट्रे वर्तमानस्य विद्याभ्यासक्रमस्य आसमन्तात् परिवर्तनम् आयोजयति।  अधुना वर्तमानः उच्चविद्यालय-उच्चतरविद्यालयक्रमः परिवरितयिष्यति। तदर्थं शिक्षानायस्य प्रारूपं संसद् अङ्गीचकार। एतदनुसारं चतुर्षु सोपानेषु द्वादशाङ्कपरिपूर्तये अष्टादशवर्षीयः शिक्षासम्प्रदायः राष्ट्रे अयोजयिष्यते। इष्टतरं विषयं चित्वा पठितुमवसरः छात्राः लभन्ते। मानवविभवमन्त्रालयस्य नाम इतःपरं शिक्षामन्त्रालयः इति भविष्यति।  औद्योगिकी घोषणा अद्य सायं चतुर्वादने भविष्यति।

     राष्ट्रे शिक्षाक्षेत्रे समग्रं परिवर्तनम् अनेन जायते।  त्रीणिवयस्तः अष्टादशवयःपर्यन्तं शिक्षा अधिकारः भविता।  सममेव पाठ्यपद्धतेः बहिः कला-कायिकरङ्गेषु पाठ्येतरप्रवर्तनेष्वपि प्रामुख्यं दीयमाना रीतिरेव नयप्रारूपे विभाविता।

     दश-द्वादशकक्ष्यायोः परीक्षासम्प्रदायेपि परिवर्तनं निर्दिष्टम्। 10+2 इति अधुनातनां रीतिं परिवर्त्य  5+3+3+4  इति रूपेण शिक्षाधटनायाः परिष्करणायैव निर्णयः। पञ्चमकक्ष्यापर्यन्तं मातृभाषायामेव अध्ययनं भवेत्। प्रथमतः तृतीयकक्ष्यापर्यन्तं केवलं भाषा गणितं च पाठयितुं निर्देशः अस्ति।

Click here to read NEP

STD 5: CHAPTER 3: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 3  – CLASS – 1

CHAPTR – 3 – CLASS – 2

CHAPTER – 3 – CLASS – 3

STD 8: CHAPTER-4: CLASSES BY: VIVEK M V HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4- CLASS – 2

कर्तरि-कर्मणि प्रयोगाः।