कोरोणागीतम् – श्री मुत्तलपुरं मोहन्दास्।

कोरोणागीतम्

मुत्तलपुरं मोहन्दास्

कोविडव्यापनकाले लोके

मानवास्सर्वे संभीता जाताः।

उच्चो वा नीचो वा मध्यमो वा

नास्ति विभेदः कोरोणायाश्च ।।

While Covid is rampant in the country, mankind is all terrified. Corona does not discriminate among the lower middle and upper classes.

मन्त्री वा तन्त्री महाजनो वा

मन्त्रयत्येकं कोरोणामन्त्रम् ।

मन्त्रेण यन्त्रेण नैव वार्या

जाग्रत्ता एकास्ति तन्निरोधे ।।

Minister, priest or common man, all are chanting only the Corona Manthra. It can be encountered with neither chanting  or charm, the only prevention possible is being Alert.

सच्छीलानां परिपालनेन

उच्चाटनं साध्यम् कोविडस्य ।

यत्र कुत्रापि वा सञ्चरणे

व्यक्तिशुचित्वं प्रधानमेव ।।

Covid can be warded off only through observing chaste routines. Wherever

one goes, personal hygiene is important.

कार्यालये वाऽन्यसंगमे वा

धार्यं सदापि मुखावरणम् ।

हस्तप्रक्षालनं मध्ये मध्ये

कर्तव्यमेवाणुनाशनाय ।।

Whether one is in an office or there in a meeting place, wearing mask is a must. Virus elimination is possible only by washing hands at regular intervals.

सामूहिकान्तरं कल्पनीयम्

शारीरिकं नतु मानसिकम् ।

हस्तदानं मास्तु स्वीकरणे

वक्तुमुचितं ‘नमस्ते’ एव ।।

Social distancing is essential physically, not mentally. Greetings should not be through handshake, a verbal greeting like “Namaste” should be preferred.

आश्चर्यं कोविडवैभवेन

निश्चलं सर्वं पिनद्धं जातम् ।

नास्ति गत्यन्तरमित्यतो हि

सर्वे जना गृहमाश्रयन्ति ।।

It is amazing that, by the glory of Covid, everything has become still and locked. Now, as there is no other go, people is finding solace at home alone.

पितरस्सन्तुष्यन्ति स्वात्मजानां

सततस्सान्निध्येन दुर्लभेन ।

एवमपत्यान्यनुभवन्ति

वाल्सल्यमन्यथा नैव लभ्यम् ।।

Men are gladdening parents and children alike, by constant presence, which used to be rare.

नास्ति बहिर्मुधा पर्यटनम् ।

अस्ति दुराशानां संयमनम् ।

भूत्वा गृहे सर्वे सन्निहिताः

स्वस्थाः परस्परं संवदन्ति ।।

Unwanted outings have stopped and hence all are ever available in the house. The family members have healthy communication among them.

कोविड्गुरोरनुशासनेन

कोविदा जाताः महाजनाश्च ।

अन्धविश्वासदुराचाराणाम्

अन्तमभवदनेककानाम् ।।

By order from Guru Covid, people became more aware of life and have got rid of many superstitions and amorality. 

अस्ति जगदीश सर्वतोपि

ईश्वरतुल्यजनोस्ति लोके ।

मानवसेवा भवति साक्षात्

दैविकसेवा वदति कोविड् ।।

God is omnipresent. There are godlike men too in this world. Serving mankind is the same as serving God: says Covid.

यानानि सर्वाणि निश्चलानि

राजमार्गाः जाता निर्जनाश्च

अन्तस्थितेषु जनेषु बाह्ये

सर्वतो वन्यमृगाश्चरन्ति ।।

As vehicles stopped plying roads streets have become tidier and secluded, wild-life is free to move around.

मालिन्यमुक्ता जलाशया हा!

स्वच्छञ्च संजातमन्तरीक्षम्

जन्तवो विस्मिता मानवानां

मानसान्तरं कथं नु जातम् ?

water sources are cleaner, The atmosphere has become pollution free. The animals may be wondering what made  the human have change their mind?

अस्ति कृषिकर्म गेहे गेहे

अत्ति सुभिक्षं दिने दिने च ।

नास्ति पिधानवैरस्यमल्पम्

वेत्ति जनोपि कुटुम्बसौख्यम् ।।

Every homestead has farming these days and, there is lot to eat. Instead of the lockdown bore people are experiencing family bliss.

कोविड! त्वं गुरुर्मानवानाम् ।

पाठाननेकान् त्वं पाठितवान् ।

पाठनमत्यन्तमुत्तमं स्यात् ।

कोपि न विस्मरेज्जीवनान्तम् ।।

covid, you are Guru to mankind, you have taught many a lessons. Your teaching methodology is excellent! No one will forget these learning experiences.

एवं स्थितेपि त्वां कीर्तयितुं

साध्यं कथं तव दुश्चरितैः?

मृत्युं वपसि त्वं मर्त्यलोके

भृत्यो वा त्वं भुवनान्तकस्य?

However, it is not proper to heap praises on you. You are spreading death on earth. Are you an agent of the God of Destruction?

 

उत्सर! कोविड! रे दुरात्मन्!

भर्सयति त्वां जगदिदानीम्।

वाक्सिनागच्छेत्त्वन्नाशनाय

उज्झित्वा गच्छ! भुवनाच्छीघ्रम् ।।

Clear out! evil minded Covid, demands the world. It sure that vaccine will arrive to destroy you. Go leaving the world at the earliest.

कोविडनिर्मार्जनाय लोकाः!

बद्धपरिकरा सन्त्विदानीम्!

त्यज्यन्तां भेदविवेचनानि

लोकाः समस्तास्सुखिनस्सन्तु!

O men of the world, set aside the racial discriminations and get set to drive away the Covid menace, so that there shall be welfare for the entire world.

***************

 

Leave a Reply

Your email address will not be published. Required fields are marked *