Daily Archives: July 27, 2020

कोविडेष महान् गुरुः (भागः – १४२) 01-08-2020

EPISODE – 142

नूतना समस्या-

“कोविडेष महान् गुरुः”

ഒന്നാംസ്ഥാനം

“സർവാധികാരവാഞ്ഛാനാ-
മന്ത്യം കൃത്വാ യഥേച്ഛയാ
സമത്വസ്യാവബോധായ
കോവിഡേഷ മഹാൻ ഗുരുഃ”

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

कोविड् रोगिणः मृत्युः, कोट्टयं नगरसभा वैद्युतश्मशाने शवसंस्कारविषये संघर्षः।

कोट्टयम्- कोविड् बाधया मृतस्य देहसंस्कारं कोट्टयं मुट्टम्बलं वैद्युतश्मशाने तद्देशवासिनः रुरोध। संस्कारवेलायां धूमशकलात् रोगव्यापनं भवेत् इति मृषाभीत्या नगरसभासदस्यस्य नेतृत्वे एव देशवासिनः संस्कारकर्व रुरोध। कोट्टयं चुङ्कं देशीयः औसेफ् जोर्ज् इत्याख्यस्य मृतदेह एव संस्कारार्थं तत्रानीत आसीत्। तस्य आराधनालये कोविड् मानदण्डानुसारं मृतदेहसंस्कारार्थं सुविधा नास्तीत्यतः नगरसभाश्मशानमानीतः। कोट्टयं विधानसभा सदस्य आगत्य देशवासिभिः सागं संभाषणं कृत्वा अपि जनैः न अनुमितः।

     रात्रौ आरक्षिदलस्य सान्निध्ये नगरसभा अधिकृतानाम् अनुमत्या मृतदेहः तस्मिन्नेव श्मशाने संस्कृतः। मृतदेहं प्रति तद्नांदेशायानां केषांचन जनानां शत्रुता विषये आकेरलं जनाः जागरिताः अभवन्। मृतशरीरं कदापि अस्माकं शत्रुः, रोगी अपि अस्माकं शत्रुः नास्ति। रोग एव शत्रुः, रोग एव निष्कासितव्यः इत्याह्वानेन समाजमाध्यमेषु केरलीयाः प्रचारणाय अद्यताः सन्ति।