Monthly Archives: July 2020

STD – 8 – VICTERS ONLINE CLASSES

CHAPTER – 1 – CLASS – 1

कोविड् प्रतिरोधप्रवर्तनानाम् अवलोकनाय सर्वदलसमारोहः आयोजयितुं निर्णयः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् प्रतिरोधप्रवर्तनानि  चर्चितुं मुख्यमन्त्री पिणरायि विजयन् वर्यः सर्वदलानाम् अधिवेशनं समाहूतवान्। जूलै 24 दिनाङ्के सायं त्रिवादने वीडियो समारोहरूपेणैव अधिवेशनं सम्पत्स्यते।

     विधानसभायाः निर्णीतसमारोहस्य परिवर्तनादीन् विषयान् सर्वदलाधिवेशने चर्चाविषयो भविता। धनविनियोगदेयकस्य समर्थनार्थमेव जूलै 27 दिनाङ्के विधानसभायाः आधिवेशनं निश्चितमासीत्। परन्तु कोविड् व्यापने रूषिते अधिवेशनं परिवर्तनीयं भवति।

     अस्मिन्नन्तरे राज्य कोविडामयेन चत्वारः जना अद्य मृताः। इदंप्रथमतया एव एकस्मिन् दिने चत्वारि मरणानि आवेदयति। अनेन कोविड् बाधया राज्ये मृतानां संख्या 48 जाताः।

STD – 10 – CHAPTER – 4- BY: VIVEK M V: HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4 – CLASS – 2

CHAPTER – 4 – CLASS – 3

CHAPTER – 4 – CLASS – 4

CHAPTER – 4 – CLASS – 5

CHAPTER – 4 – CLASS – 6

CHAPTER – 4 – CLASS – 7

कोविड् प्रतिरोधकम्- प्रथमसोपाने ३७५ जनेषु परीक्षणम्- एयिंस् निदेशकः।

नवदिल्ली- अखिलभारतीय वैद्यकसंस्थानस्य-एयिंस्- कोविड् प्रतिरोधकपरीक्षणं प्रथमसोपाने ३७५ जनेषु विधास्यति इति निदेशकः रण्दीप् गुलेरिया असूचयत्।

प्रतिरोधकपरीक्षणाय १८०० जनाः एयिंस् जालपुटे पञ्जीकृतवन्तः। एषु ११२५ जनेषु परीक्षणं विधास्यति। प्रथमसोपाने ३७५ जनेषु परीक्षणेन प्रतिरोधकस्य सुरक्षितत्वं मात्रा च ज्ञातुं शक्यते।

द्वितीयसोपाने १२ तः ६५पर्यन्तं वयःपरिमितेषु ७०० जनेषु परीक्षणं भविता। तृतीयसोपाने अधिकाधिकेषु जनेषु परीक्षणं व्यापयिष्यति। तृतीयसोपानस्यन्ते परीक्षिताः विषाणुं प्रति यावत् प्रतिरोधकम् आर्जितवन्तः इत्यवगम्यते इत्यपि एयिंस् निदेशकः अवदत्।

वर्षो हि सुखशीतलः (भागः- १४१) – 25-07-2020

EPISODE – 141

नूतना समस्या –

“वर्षो हि सुखशीतलः”

ഒന്നാംസ്ഥാനം

“ദുഃഖതപ്തസമൂഹസ്യ
സമാശ്വാസപ്രസാദവത്
ധരാതലം പ്രവിഷ്ടോSയം
വർഷോ ഹി സുഖശീതലഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

कोविड्-19- भारते समाजाभिव्यापनं सम्पन्नमिति भारतीयवैद्यकनिकायः।

नवदिल्ली- भारते कोविड् रोगस्य समाजाभिव्यापनं सम्पन्नमिति भारतीय-वैद्यक-निकायः(I.M.A.). राष्ट्रे एतावत्पर्यन्तं समाजव्यापनं न जातमिति केन्द्रीय-स्वास्थ्यमन्त्रालयस्य वादावृत्तेरन्तराले एव भिषग्वराणाम् अयमभिप्रायः।

     राष्ट्रे एतदभ्यन्तरे कोविड् समाजाभिव्यापनं समभवत्। इतः परं भारते स्थितिः सङ्कीर्णा भवेत्। रोगव्यापनं रूक्षं भवेत् इत्यपि ऐ.एम्. ए. अधिकारी वि.के. मोङ्गा अवदत्।

     प्रतिदिनं राष्ट्रे 30000 इति क्रमेण रोदबाधितानां संख्या वर्धते। अधुना ग्रामप्रदेशेष्वपि रोगव्यापनं तीक्ष्णं भवति। अतः समाजव्यापनमेव सूचयति।

     केरले तिरुवनन्तपुरं मण्डले द्वयोः प्रदेशयोः समाजव्यापनं सञ्जातमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। राष्ट्रे सर्वकारीणतले एव समाजव्यापनस्य स्थिरीकरणं केरले एव जातम्।

PRASNOTHARAM (भागः- १४१)- 25-07-2020

EPISODE – 141

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नागानन्दस्य कर्ता कः ? (क) श्रीहर्षः   (ख) भट्टनारायणः  (ग) विशाखदत्तः
  2. नागानन्दे कति अङ्काः सन्ति ? (क) ७   (ख) ६  (ग) ५
  3. नागानन्दस्य नायकः कः? (क) शंखचूडः (ख) जीमूतवाहनः  (ग) उपदमनः
  4. नागानन्दस्य नायिका का ? (क) मलयवती  (ख) इरावती  (ग) सागरिका
  5. “लब्धं सुखं मयाSस्या बध्यशिलाया यदुत्सङ्गे।” कस्य वचनमिदम्  ?(क) जीमूतवाहनस्य  (ख) मित्रावसोः  (ग) गरुडस्य
  6. ” प्रियदर्शिका ” केन विरचिता भवति ? (क) ्श्रीहर्षेण  (ख) जयदेवेन  (ग) विशाखदत्तेन
  7. प्रियदर्शिकायां कति अङ्काः सन्ति ? (क) ३   (ख) ४  (ग) ५
  8. प्रियदर्शिकायाः नायकः कः ? (क) मित्रावसुः  (ख) वसुमित्रः (ग) उदयनः
  9. अधोदत्तेषु मुरारेः  नाटकं किम् ? (क) अनर्घराघवम्  (ख) प्रसन्नराघवम्  (ग) कुन्दमाला
  10. अनर्घराघवे कति अङ्काः सन्ति ? (क) ६  (ख) ७   (ग) ८

ഈയാഴ്ചയിലെ വിജയി

ADITYA T.

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍:

1.श्रीहर्षः
2.५
3.जीमूतवाहनः
4.मलयवती
5.मित्रावसोः
6.श्रीहर्षः
7.४
8.उदयनः
9.अनर्घराघवम्
10.७

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Divyachithran N V
  • Sathwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

कोविड् रोगव्यापनम्- तिरुवनन्तपुरं समुद्रतटप्रदेशेषु पूर्णपिधानं विधास्यति। तटप्रदेशः तिस्रः मेखलाः परिकल्प्य प्रतिरोधः।

तिरुवनन्तपुरम्- कोविड् रोगव्यापने वर्धमाने तटप्रदेशेषु पूर्णपिधानं विधास्यतीति मुख्यमन्त्री अवदत्। आगामिनि दिने एतदर्थम् आदेशः दीयते इति अवलोकनयोगानन्तरं मुख्यमन्त्री वार्ताहरान् व्यजिज्ञपत्।

प्रतिरोधप्रवर्तनानि सफलानि कर्तुं तटप्रदेशः मेखलात्रयरूपेण पर्यकल्पयत्। अञ्चुतेङ् आरभ्य पेरुमातुरा पर्यन्तं प्रथममेखला, पेरुमातुरा तः विषिञ्ञं पर्यन्तं द्वितीयमेखला, विषिञ्ञं आरभ्य ऊरम्प् पर्यन्तं तृतीयमेखला च। अत्र स्थितिगतीः नियन्त्रयितुं आरक्षिदलं नियुक्तमित्यपि मुख्यमन्त्री अवदत्।

प्रति मेखलं द्वौ भारतीयप्राशासनिकसेवा राजपुरुषौ दायित्वं स्वीकरिष्यतः। तटप्रदेशे यात्रार्थं निरोधः आयोजितः। अवश्यकार्यायैव यात्रोद्यमः भवेयुरिति मुख्यमन्त्री अवदत्।

केरले प्लस्-टु, वि.एच्.एस्.इ. परीक्षापरिणामः अद्य घोषयिष्यति।

तिरुवनन्तपुरम्- केरलराज्ये प्लस्-टु (उच्चतरविद्यालयः) वि.एच्.एस्.इ.(वृत्तिविषयक उच्चतरविद्यालयः) परीक्षापरिणामः अद्य धोषयिष्यति। अद्य मध्याह्नादूर्ध्वं द्विवादने शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः परीक्षाफलं धोषयिष्यति।www.keralaresult.nic.in इति जालपुटे परीक्षाफलं लप्स्यते। डि.एच्.एस्.इ.  पि.आर्.डि. कैट्  जालपुटेष्वपि फलं लभेत। पि.आर्.डि, लैव, सफलं 2020 मोवैल् आप् द्वारा अपि परीक्षापरिणामं ज्ञातुं शक्यते। सि.बि. एस्.इ दशमकक्ष्यापरीक्षाफलमपि अद्य घोषयिष्यति।

STD – 7: CHAPTER – 3 BY: VIVEK M V HSS PANANGAD

CHAPTER – 3 – CLASS – 1

CHAPTER – 3 – CLASS- 2

CHAPTER – 3 – CLASS – 3

CHAPTER – 3- CLASS – 4

CHAPTER – 3 – CLASS – 5

CHAPTER – 3 – CLASS – 6

CHAPTER – 3 – पठनप्रवर्तनानि।