Monthly Archives: June 2020

PRASNOTHARAM (भागः १३५) – 13-06-2020

EPISODE- 135

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “पुराणमित्येव न साधु सर्वं,न चापि काव्यं नवमित्यवद्यम्”।एतत् कस्मिन् काव्ये अन्तर्भवति ? (क) मालविकाग्निमित्रम्  (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
  2. अधोदत्तेषु प्रकरणं लिखत ? (क) मुद्राराक्षसम्  (ख) वेणीसंहारम्  (ग) मालतीमाधवम्
  3. नाट्यशास्त्रस्य रचयिता कः ? (क) गौतमः  (ख) भरतमुनिः  (ग) कौटिल्यः
  4. भासस्य कति नाटकानि उपलब्धानि ? (क) १३  (ख) १४  (ग) १५
  5. भासस्य रामकथाश्रयानि नाटकानि कति सन्ति  ? (क) १   (ख) २  (ग)  ३
  6. दूतवाक्यं नाटकस्य आधारग्रन्थः कः? (क) रामायणम्  (ख) लोककथा  (ग) महाभारतम् 
  7. एतेषु महाभारताश्रयनाटकं चित्वा लिखत ? (क) मध्यमव्यायोगः  (ख) दरिद्रचारुदत्तम्  (ग) अभिषेकनाटकम्
  8. प्रतिज्ञायौगन्धरायणं नाटके कति अङ्काः सन्ति ? (क) ३  (ख)  ४  (ग) ५
  9. स्वप्नावासवदत्तं नाटके कति अङ्काः सन्ति ? (क) ६  (ख) ५  (ग) ४
  10. स्वप्नावासवदत्ते नायकः कः ? (क) अग्निमित्रः  (ख) चारुदत्तः   (ग) उदयनः

 ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”

ईशोपदेशः।

कनकधारा।

मित्रक आयातु।

चित्राणि दृष्ट्वा नामानि वदतु।

संस्कृताध्यापकसंघस्य नेतृत्वे जालाधारितकक्ष्या

तिरुवनन्तपुरम्- केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य नेतृत्वे संस्कृतकक्ष्यायाः परिपालनाय जालाधारिककक्ष्या प्रवृत्तिपथमानीता। प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं प्रत्येककक्ष्यायाः विशदांशः www.kstfedu.org इति जालपुटे उपलभ्यते।

जालपुटे पाठपुस्तकानि, जालाधारितकक्ष्या, अधिकविस्तरांशः, अनुबन्धप्रवर्तनानि, प्रवृत्तिपुटानि, अभ्यासपुस्तकानि, चित्राणि, चलनचित्राणि, चोद्यावलिश्च क्रमशः वर्तन्ते। छात्राणां इच्छानुसारं कक्ष्यां चेतुमवकाशः अत्र वर्तते।

विश्वः जोर्ज् फ्लोय्ट् वर्याय मुक्तिमदात्। देहसंस्कारः विहितः।

मियामि- वर्णविद्वेषस्य फलत्वेन अमेरिकादेशे आरक्षिणः मर्दनेन व्यापादितस्य जोर्ज् फ्लोय्ट् वर्यस्य देहसंस्कार विधयः सम्पन्नाः। मिन्नेसोट्टा नगरे एव तस्य अन्तिमसंस्कारो विहितः। गुरुवासरे रात्रावारभ्य सहस्रशो जनाः तस्मै आदराञ्जलिमर्पयितुं तत्र समायाताः।

अद्यत्वेन मम ज्येष्ठः आपृछते। तथापि फ्लोय्ट् इति नामधेयः सर्वकालं स्थास्यते इति फ्लोय्ट् वर्यस्य सोदरः टोरन्स् फ्लोय्ट् अवदत्। सहस्रशानां मनस्सु ज्येष्ठः स्थानमलभत इत्यपि स अवदत्।

अस्मिन्नवसरे कृष्णवर्णीयानां प्रति आरक्षिणाम् आक्रमणे अमेरिकायां प्रतिषेधम् अनुवर्तते। मम श्वासः प्रतिरुध्यते इति जोर्ज् फ्लोय्ट् वर्यस्य अन्तिमवतनं मुद्रावाक्यत्वेन स्वीकृत्यैव प्रतिषेधः। गतेन एकसप्ताहेन ट्रम्प् वर्यं विरुध्य अमेरिकायां प्रतिषेधः शक्तरूपेण प्रचलति।

सद्यस्ककक्ष्यापरिचयः एकसप्ताहपर्यन्तम् अनुवर्तते।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयीयछात्राणां कृते आयोजितायाः अधिजालिककक्ष्यायाः परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् अनुवर्तिष्यते। मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। परिचयप्रवर्तनान्तरे दोषाणां परिहारः भवेत्। एतासां कक्ष्याणां पुनःसम्प्रेषणमपि भविता।

जूण् प्रथमे दिनाङ्के आरब्धा कक्ष्या एकसप्ताहपर्यन्तं परिचयरूपेण भवेदिति पूर्वमेव निश्चितमासीत्। राज्ये द्विलक्षाधिकानां छात्राणां सद्यस्कसेवासौविध्यं नास्तीति अवगते तादृशदोषाणां परिहाराय परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् आयामितुं निर्णयो जातः।

अस्मिन् काले आयोजितायाः कक्ष्यायाः पुनःसम्प्रेषणमपि भविष्यति। कक्ष्या कस्यापि कृते अप्राप्या न स्यादिति बुध्या एव पुनःसम्प्रेषणम्। सौविध्यराहित्यकारणात् राज्ये एका छात्रा आत्माहूतिं कृतवती। अस्मिन् साहचर्ये एव एष निर्णयः स्वीकृतः।

मार्जारशाबकानां वानरस्य च कथां वदन्ती ताररूपेण सायिश्वेता।

वटकरा- मार्जारशाबकानां वानरस्य च कथया छात्राणां प्रियङ्करी अभवत् सायिश्वेता नामिका अध्यापिका। सोमवासरे सद्यस्कसेवाद्वारा विद्यारम्भं विधास्यन्ती प्रथमकक्ष्याछात्राणां कृते विक्टेर्स चानल् द्वारा एव सा कक्ष्यां गृहीतवती। वटकरा पुरमेरी मुतुवटत्तूर् वी.वी,एल्.पी. विद्यालये अध्यापिका भवति सायिश्वेता।

अध्यापने केवलम् एकवर्षीयः अनुभव एव तस्या अस्ति। तथापि अवतारणं श्रेष्ठमासीत्। अत एव बालकानां रक्षाकर्तृणां च मनांसि सा हठादाचकर्ष। सा छात्राणां पुरतो स्थित्वा एक कक्ष्यां प्रचालयतीति प्रतीतिः गृहेषु सर्वेषां मनसि जाता।

स्वास्थ्यलाभाय प्रार्थये (भागः १३४) – 06-06-2020

EPISODE – 134

नूतना समस्या –

“स्वास्थ्यलाभाय प्रार्थये”

ഒന്നാംസ്ഥാനം

“വ്യാധിസംപീഡിതാ: ലോകാ:
മൃത്യുഭീത്യാ പ്രകമ്പിതാ:
ജനാനാമപി സർവ്വേഷാം
സ്വാസ്ഥ്യലാഭായ പ്രാർത്ഥയേ”

Harigovindan Namboothiri

“അഭിനന്ദനങ്ങള്‍”