Daily Archives: March 14, 2020

कविः भाषागवेषकश्च श्रीमान् पुतुश्शेरि रामचन्द्रन् निर्यातः अभवत्।

तिरुवनन्तपुरम्- कैरलीकाव्यलोके विख्यातः कविः तथा भाषागवेषकश्च डो. पुतुश्शेरि रामचन्द्रन् अन्तरितः। स इतिहासकारः अध्यापकश्चासीत्। वार्धक्यसहजेन आमयेन पीडितः अयं ९१ वयस्कः गतमासद्वयं यावत् चिकित्सायामासीत्।

१९४०-५० कालपरिधौ कवितां तथा कलां प्रति व्यापृतायाः वामपक्षचिन्ताधारायाः वक्ता आसीदयम्। वयलार् रामवर्मा ओ.एन्.वी. कुरुप्, पी. भास्करन्, तिरुनेल्लूर् करुणाकरन् इत्यादिभिः साकं काव्यश्रेण्यां संस्थितस्य पुतुश्शेरि वर्यस्य निर्याणेन एकस्य कवितायुगस्य अन्त्यमभवत्।

आलप्पुष जिल्लायां मावेलिक्करा तालूक् स्थले १९२८ तमे वर्षे सेप्तम्बर् २३ तमे दिनाङ्के अयं भूजातः अभवत्। १९८८ तमे वर्षे केरल विश्वविद्यालये प्राचार्यपदवीतः विरतः। नैके पुरस्काराः अनेन स्वायत्तीकृताः।

कोरोणा- अमेरिकायां राष्ट्रिय-आपातस्थितिः घोषिता।

वाषिङ्टण्- कोरोणा विषाणुबाधां प्रतिरोद्धुं प्रबलप्रयत्नेन सह अमेरिकाराष्ट्रम्। कोरोणाभीतिमभ्लक्ष्य राष्ट्रे आपातस्थितिः घोषिता। शुक्रवासरे सायं त्रिवादने वैट् हउस् स्थले आयोजिते पत्रकारमेलने राष्ट्राध्यक्षः डोनाल्ट् ट्रम्प् वर्यः आपातस्थितिं घोषितवान्।

कोरोणा प्रतिरोधप्रवर्तनाय तेषां निधेः ५०००० कोटि अमेरिका डोलर् दास्यतीति ट्रम्प् अवदत्। द्रुतप्रवर्तनकेन्द्राणि शीघ्रं स्थापयितुं स सर्वाणि राज्यानि आह्वयत्। इतः परम् अष्टसप्ताहपर्यन्तः कालः निर्णायकः, वयं एनं विषाणुमधिकृत्य पठिष्यामः, तम् अतिजीविष्यामश्चेति ट्रम्प् अवदत्।

अमेरिकायां जनानाम् आवश्यकं परिचरणं लब्धुं विधातान् दूरीकृत्य यतिष्ये इत्यपि ट्रम्प् वर्यः न्यगादीत्।