Daily Archives: March 1, 2020

कोरोणा विषाणुः विश्वराष्ट्राणि न त्यजति। वाषिङ्टण् नगरे आपातस्थितिः घोषिता। आशङ्कायाः अवकाशो नास्तीति ट्रम्प्।

वाषिङ्टण्- विश्वराष्ट्राणि भीत्यामाप्लाव्य कोरोणा विषाणुः अमेरिकायामपि दृष्टा। तत्र अणुबाधया प्रथमा मृत्युः आवेदिता। तदनन्तरम् अमेरिकाराजधानीनगरे वाषिङ् टणे आपातस्थितिः घोषिता। वाषिङ् टणे किङ् कोण्टीस्थले वसन् ५० वयस्कः पुरुष एव मृत इति अमेरिका स्वास्थ्यमन्त्रालयम् असूचयत्। अमेरिकायां २२ जनेषु विषाणुबाधा दृष्टा इति डोणाल्ट् ट्रम्प् वर्यः अवदत्।

कोविड् ९ विषाणुबाधया एकस्य मृत्योरनन्तरम् अमेरिकायां प्रयाणनिरोधोपि आयोजितः। प्रयाणनिरोधः इरान् ,इट्टली, दक्षिणकोरिया इत्येतानि राष्ट्राणि प्रत्यक्षतया बाधते इति अमेरिकायाः आवेदनम्। कोरोणाबाधा स्थिरीकृतयोः इट्टली दक्षिणकोरियाराष्ट्रयोः अमेरिकानागरिकाः यात्रां न कुर्युः इति सूचना दत्ता। चीनातः आगतेभ्यः अमेरिकायां पूर्वमेव निरोधः आसीत्।

एतस्मिन्नन्तरे व्रिट्टन् राष्ट्रमपि कोरोणाभीत्यामस्ति। निरीक्षणस्थेषु विंशतितमे पुरुषे अणुबाधा स्थिरीकृता। एतावत्पर्यन्तं विश्वे कोरोणाबाधया २९३३ जनाः मृताः ८५७००अधिकाः जनाः विषाणुबाधिताश्च। विषाणोः प्रभवकेन्द्रे चीनाराष्ट्रे विषाणुबाधामृत्युः २८३५ जाता।

PRASNOTHARAM (भागः १२१) – 07-03-2020

EPISODE – 121

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वं चित्रं ——-। (क) पश्यति  (ख) पश्यसि  (ग) पश्यामि
  2. अहम् आपणं ——-। (क) गच्छति (ख) गच्छसि (ग) गच्छामि  
  3. रेष्मा गानं ——। (क) गायति  (ख) गायसि   (ग) गायामि 
  4. बालः अश्वात् ——-। (क) पतन्ति  (ख) पतति  (ग) पतामि
  5. गीता कन्दुकेन ——-। (क) क्रीडति  (ख)  क्रीडसि (ग) क्रीडामि
  6. युवां किं ——-। (क) कुरुतः  (ख) कुर्वः  (ग) कुरुथः
  7. आवां नगरं ——। (क) गच्छावः  (ख) गच्छथः (ग) गच्छतः
  8. यूयं कदा  ——-। (क) आगच्छन्ति (ख) आगच्छथ  (ग) आगच्छामः
  9. वयं क्षीरं ——। (क) पिबामः  (ख) पिबन्ति  (ग) पिबथ
  10. छात्राः  उद्याने  ——-। (क) क्रीडथ  (ख) क्रीडन्ति (ग) क्रीडामः 

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • GREESHMA FRANCIS
  • Adidev C S
  • Divyachithran N V
  • Dawn Jose
  • Shalabha Devan
  • Sumi Wilson

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”