Daily Archives: March 8, 2020

समत्वं सौख्यकारणम् (भागः १२२) – 14-03-2020

EPISODE – 122

नूतना समस्या –

“समत्वं सौख्यकारणम्”

ഒന്നാംസ്ഥാനം

വാതപിത്തകഫാനാം ച
ന്യൂനാധിക്യേ തു രോഗതാ
ത്രയാണാമപി ദോഷാണാം
സമത്വം സൗഖ്യകാരണം

ഹരിഗോവിന്ദ:

स्त्रीणां पूजनाय उद्घोषयति, सममेव ताः निन्दति।- मुख्यमन्त्री।

तिरुवनन्तपुरम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति वारं वारम् उद्घोषयन्नपि स्त्रीणां प्रति निन्दावचनं ताः अधः कृताः कर्तुं यत्नः च अनुदिनं प्रवर्धते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। अन्ताराष्ट्रवनितादिवसस्य राज्यस्तरीयम् कार्यक्रमम् उद्घाटयन् भाषमाण आसीत् मुख्यमन्त्री। वनितारत्नपुरस्कारानपि अस्मिन् अधिवेशने स समार्पयत्।

बालिकानां प्रति अतिक्रमं निरोद्धुं विद्यालयेषु उपदेशसभा आयोजनीया। छात्राणां दुरनुभवान् अध्यापकाना् पुरतः आवेदयितुं सौविध्यं भवेत्। अध्यापकाः स्वयमेव मार्गदर्शकाः भवेयुः इत्यपि स अवदत्।

अस्मिन्नधिवेशने आध्यक्ष्यं विधास्यन् स्वास्थ्य-वनिताक्षेममन्त्री के.के. शैलजा न्यगादीत् यत् मानवविरुद्धान् दुराचारान् तथा अन्धविश्वासान् च त्यक्त्वा स्त्रियः शास्त्रावबोधं प्रवर्धेरन् इति।

PRASNOTHARAM (भागः १२२) – 14-03-2020

EPISODE – 122

 

प्रश्नोत्तरम्।

 

 

 

  1. त्रैलोक्ये दीपकः ——–। (क) चन्द्रः  (ख) धर्मः  (ग) सूर्यः
  2. जननी जन्मभूमिश्च स्वर्गादपि ———-। (क) बलीयसी (ख) महीयसी  (ग) गरीयसी
  3. भगवद्गीता ——— अन्तर्भवति । (क) भीष्मपर्वणि  (ख) वनपर्वणि (ग) आदिपर्वणि
  4. आदिकाव्यम्  ———–। (क) रामायणम्  (ख) महाभारतम् (ग) पञ्चतन्त्रम्
  5. विद्या ददाति  ——-। (क) भयम् (ख) विनयम्  (ग) विश्वासम्
  6. पुराणानाम् कर्ता ——-।(क) वाल्मीकिः  (ख) वेदव्यासः  (ग) कालिदासः
  7. विष्णुशर्मणा विरचितः ग्रन्थः ——। (क) पञ्चतन्त्रम्   (ख) अष्टाध्यायी  (ग) रामायणम्
  8. माहेश्वरसूत्राणि ———।(क) १३   (ख)१४   (ग) १५
  9. पञ्चमहाकाव्येषु एकं लिखत। (क) श्रीकृष्णविलासकाव्यम्  (ख) रघुवंशम् (ग) नारायणीयम् 
  10. भारवेः——–। (क) अर्थगौरवम् (ख) उपमा  (ग) पदलालित्यम् 

ഈയാഴ്ചയിലെ വിജയി

SREEHARI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREEHARI M R
  • Maya P R
  • Sreesha Vinod
  • Adidev C S
  • Anandhu P C
  • Divyachithran N V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”