Daily Archives: March 10, 2020
कोविड्-१९ प्रकरणे राज्ये अतीव जाग्रता। सप्तमकक्ष्यापर्यन्तं परीक्षा त्यक्ता
![](https://navavani.org.in/wp/wp-content/uploads/2020/03/Screenshot_2020-03-10-13-47-49-409_com.google.android.googlequicksearchbox.jpg)
तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः पश्चात्तले राज्ये अतीव जाग्रतानिर्देशः दत्तः। सप्तमकक्ष्यापर्यन्तं छात्राणां परीक्षा त्यक्ता। तेषां कक्ष्याः मार्च् ३१ पर्यन्तं पिहिताः भवेयुः। अन्याः परीक्षाः अतीव जाग्रतया प्रचलिष्यन्ति। अद्यतने मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः। अङ्गण्वीटीतः सप्तमकक्ष्यापर्यन्तं विरामः सी.बी.एस्.सी. प्रभृतीनां विद्यालयानामपि बाधकः भवति।
कलालयेषु परीक्षा यथाक्रमं भविष्यति, तत्र कक्ष्या न प्रचलिष्यति। उत्सवाः आघोषाश्च त्याज्या।
केरलेषु षट् जनानामेव कोविड्-१९ बाधा स्थिरीकृता। अस्मिन् साहचर्ये एवायं निर्णयः।