Daily Archives: March 29, 2020

PRASNOTHARAM (भागः १२५) – 04-04-2020

EPISODE -125

 

प्रश्नोत्तरम्।

 

 

 

  1. राष्ट्रतन्त्रविषयप्रतिपादकः प्राचीन भारतीयग्रन्थः कः ? (क) निरुक्तशास्तऱम्  (ख) अर्थशाश्त्रम्  (ग) होराशास्त्रम्
  2. केरलराज्यस्य प्रथमः नियममन्त्री कः ? (क) आर् शङ्कर्  (ख) एम् एम् कृष्णः  (ग) वी आर् कृष्णय्यर्
  3. ज्ञानपीठपुरस्कारेण समादृता प्रथमवनिता का ? (क)आशापूर्णादेवी  (ख) वेदवती  (ग) शान्ताकुमारी
  4. भारते सर्वाधिकः वनप्रदेशः कुत्र वर्तते ? (क) केरलराज्ये (ख) मध्यप्रदेशे  (ग) कर्णाटकराज्ये
  5. गौतमबुद्धस्य धर्मग्रन्थाः कस्यां भाषायां रचिताः ? (क) संस्कृतभाषायाम्  (ख) प्राकृतभाषायाम्  (ग) पालीभाषायाम्
  6. भारतस्य देशीयफलं किम् ? (क) आम्रम्  (ख) सेवम् (ग) कदली
  7. शूद्रकस्य ” मृच्छकटिकम् “कस्मिन् विभागे अन्तर्भवति ? (क) नाटके (ख) व्यायोगे  (ग) प्रकरणे
  8. ” पञ्चत्रिंशदुत्तराष्टशताधिकसहस्रम्  ” संख्यां लिखत।(क) १८३४  (ख) १८३५  (ग) १८३६
  9. ” त्र्यशीत्यधिकनवशतसहस्रम्  ” संख्यां लिखत।(क) १९८३  (ख) १९८४  (ग) १९८५
  10. ” वयं बालं मार्गं पृच्छामः”। अस्मिन् वाक्ये प्रधानकर्मं लिखत। (क) वयं  (ख) बालं (ग) मार्गं

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesha Vinod
  • Adidev C S
  • Lijina K M
  • Krishnagovind S
  • Abhay K B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”